________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
दापयत्यालोचना, तता लघुमासः द्वितीय दिनेष्यप्रतावतो व्यापृत इमां यतना कुपार न पडिच्छे ।
प्रदापयितुं न प्रपारयेत् इत्थमप्रपारणे च दोषाभावस्तेषां षण्मासानां पुनर्व्यतिक्रमे किमुक्तं भवति षण्मासेभ्यः परतोपि यदि न पृच्छति नापि दापयत्यालोचना, ततः प्रायश्चित्तमाचार्यस्य गुरुकाश्चत्वारो गुरुमासाः, अन्ये तु ब्रुवते, पएमासानां परतो प्रथमदिने न प्रतीच्छत्यालोचना, तदा लघुमासः द्वितीयदिनेप्यप्रतीच्छने मासगुरु, तृतीयदिने चतुर्लघु, दिनत्रयातिक्रमे चतुर्थादिषु दिनेष्वप्रतीच्छने च चतुर्गुरुका इति कार्यादिप्रयोजनवशतो व्यापृत इमां यतनां कुर्यात् । अन्नण पडिच्छाये, तस्सासति सयं पडिच्छते रतिं, उत्तरवीमंसाए खिन्नो य, निसिंपि न पडिच्छे॥
यद्यन्यो गीतार्थस्तस्याचार्यस्य समीपेऽस्त्यालोचनाहस्तर्हि स संदेशनीयो, यथायमापृच्छथतामालोचना वा प्रतीष्यतामिति, अथ नास्त्यन्यो गीतार्थस्तदा तस्य गीतार्थस्यासति भावप्रधानोयं निर्देशोऽभावे स्वयमेव रात्रौ प्रतीच्छत्यालोचना, अथ यथा * श्रीगुप्तेन षडुलूकः षण्मासान् यावत् वादं दत्वा निर्जित एवं दीर्घकालावलंबिनि विवादे रात्रावप्युत्तरविमर्शेन प्रत्युत्तरचिंतया | खिन्नः श्रांतो निशायामपि न प्रतीच्छत्तीत्यालोचना दत्तामिति अथवा अत्राप्यपवादस्तमेवाह ॥"
दोहिं तिहिं वादिणेहिं जइ विजइ इत्तो न होइ पच्छित्तं;
तेण परमगुण्णवण, कुलाइररण्णोव दीवंति ॥ ११८ ॥ यदि षण्णां मासानां परतो द्वाभ्यां त्रिभिर्वा दिनैः परप्रवादी नियमात् पराजेष्यते, कुलादिकार्य वा समाप्तिमुपयास्यतीत्येवं निश्चीयते, ततस्तेष्वपि दिनेष्वप्रच्छने आलोचनाया अप्रतीच्छेन वा न प्रायश्चित्तं भवति अथ ज्ञायते तेष्व
For Private and Personal Use Only