________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
द्वितीयो विभागः
॥३७॥
दोषास्तस्माद्गच्छमापृच्छच तदनुमत्या प्रतीच्छेत, प्रतीच्छि
.लेन निर्जरार्थतया कर्तव्यमिति इह आगतः | सन् प्रथम दिवसेपि प्रच्छनीयो यथा केन कारणेन त्वमिहा. यथा यदि तमपृष्दैव आलोचनामदापयित्वा च संवासयति, तदा प्रायश्चित्तं तदेवाह ।।
पढमदिणंमि न पुच्छे, लहुभो मासो उ बिइय गुरुओ य,
तइयंमि होंति लहुगा, तिण्हं तु अतिक्कमे गुरुगा ॥ ११५ ॥ यदि प्रथमे दिने न पृच्छेत्, तर्हि तस्याचार्यस्य प्रायश्चित्तं लघुमासः, द्वितीये गुरुमासः, तृतीये भवंति चत्वारो लघुमासाः, त्रयाणां तु दिनानामतिक्रमे चतुर्थादिषु दिवसेषु प्रायश्चित्तं चतुर्गुरुकाश्चत्वारो गुरुमासा, अधुनापवादो भण्यते यदि कार्यादिप्रयोजनवशादास्तामेकं द्वे त्रीणि वा दिनानि षएमासानपि यावन पृच्छति, तथापि न प्रायश्चित्तमाक् तथा चाह ।। कज्जे भत्तपरिण्णा गिलाणरायायधम्मकहवादी, छम्मासा उक्कोसा तेसिं तु वइक्कमे गुरुगा ॥ ११६॥
कार्ये कुलगणसंघविषये व्यापृतो भवेदाचार्यः तथा केनापि साधुना भक्तपरिज्ञा कृता, तस्य समीपे लोको भूयानागच्छति, तत्राचार्यो धर्मकथने व्यापूतः गिलाणत्ति ग्लानप्रयोजने वा व्यापृतः रायाएधम्भकहीति राजा वा धर्मार्थी प्रातदिवसमेति, ततस्तस्य धर्मः कथयितव्य इति धर्मकथिकत्वेन व्यापृतः, वादी वा कश्चन प्रबलः समुत्थितः स निगृहीतव्यस्तत एतैः कारणैर्व्यापृतः सन् आचार्यों जघन्यत एकं द्वे त्रीणि वा दिनानि उत्कर्षतो यावत् षण्मासास्तावदागंतुकं प्रष्टुमालोचना वा
॥ ३७॥
For Private and Personal Use Only