________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
नंतरः।
श्री व्यव- भाषते, तत्रात्मीयान् तथारूपया भाषमाणान् शिक्षयते, न पुनः परीक्ष्यमाण मित्यादि विभाषा पूर्ववत् , शेषाणि त्रीणि द्वाराहारसूत्रस्य । येकगाथया प्रतिपादयति ।। पीठिका-थंडिल सामायारीह वेतितरंगतनपडिजग्गे: अभणितो भिक्खं न हिंडइ अणेसणादी चपिल्लेड ।भा०८॥
स्थंडिले समाचारी पादप्रमार्जनडगलकग्रहणा, दिगालोकनादिरूपां हापयति परिभवति विलुपतीत्यर्थः, तत्र तथा ॥ २७॥ सामाचारी विलुंपत आत्मीयान् साधून शिक्षयते। न परीक्ष्यमाणमित्यादि प्राग्वत् गतं विचारद्वारं, ग्लानद्वारमाह । अतरंगतं
असमर्थ ग्लानमित्यर्थः न प्रतिजागर्ति नापि तस्य ग्लानस्य खेलमन्नकादिकं समर्पयति । अत्रापि ग्लानमप्रतिजाग्रत आत्मीयान् साधून शिक्षयते नतु परीक्ष्यमाणमित्यादि विभाषा पूर्ववत् गतं ग्लानद्वारं, भिक्षाग्रहणद्वारमाह । अभाणितः सन् भिक्षा न हिंडते भणितोपि च इषचिडिते सति प्रतिनिवर्त्तते, अनेषणादि वा प्रेरयति प्रवर्त्तयति किमुक्तं भवति । अनेषणीयां भिक्षां गृहाति, आदिशद्वात् कौटिन्येन चोत्पादयति । इत्यादिपरिग्रहः, तं च तथा भिक्षाग्रहणे प्रवर्त्तमानमपि न शिक्षयति, किंत्वात्मीयान् साधून इत्यादि प्राग्वत् , तस्य चागमो द्वाभ्यां स्थानाभ्यां भवति, ततस्ते एव द्वे स्थाने | प्रतिपादयति ॥
जयमाणपरिहवंते. श्रागमणं तस्स दोहिं ठाणेहिं पंजरभग्गअभिमुहे आवस्सगमादि आयरिए । भा० ८६ ॥
॥२७॥
For Private and Personal Use Only