________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रादिद्रव्यस्यभेदनं परश्वादि द्रव्यंभेतव्यं काष्टं भावस्यभेदकोभिक्षुर्भावस्यभेदनानिज्ञानादीनि भावभेत्तव्यंकर्मातथाचाह । नाणादीत्यादिज्ञानादि आदिशब्दात्दर्शनचारित्रपरिग्रहः भावभेदनं भेद्यंभावतइति च संबध्यतेकर्मकर्मक्षुध इति एकार्थ । तथा चोक्तं । कम्मंतिवा खुहतिवा कलुसंतिवा वजंतिवावेरांति वा पंकोत्तिवा । मलोत्तिवा एएण्गट्ठियाइति; भिक्षोरपिशक्रपुरंदरादिवदमून्येकाथिकानिभिक्षुःयतिःतपस्वीभावांतइति तथाचैतेषांव्युत्पत्तिमाह ।।
भिंदंतोयाविखुहभिक्खू जयमाणगोजईहोइ तवसंजमेतवस्सीभवखवंतोभवंतोय ॥ भा. ॥ १२॥
क्षुधमष्टप्रकारकर्मभिंदानोभिक्षुः यतेप्रयत्ने संयमयोगेषुयतमानःप्रयत्नवान् यतिः, तपः संयमेतपःप्रधान संयमेवर्तमान| स्तपस्वीतपोऽस्यास्तीतितपस्वीतिव्युत्पत्तेः भवं नारकादि भवंक्षपयन् भवान्तः भवमंतयति भवस्यांतं करोतीतिव्युत्पत्तेः अनेनचनो आगमताभावभिक्षुणाधिकार भिक्षुरितिगतमिदानींमासिकमित्यत्रयोमासशब्दस्तन्निक्षेपप्ररूपणार्थमाह । नामंठवणादविए खित्तेकालेतहेवभावेय मासस्सपरूवणया पगयंपुणकालमासेण ॥ भा. ॥ १३ ॥
नामतिमासशब्दसंबंधातनाममासःएवंस्थापनामासादविएत्तिद्रव्यमासःएवंक्षेत्रमासःकालमासोभावमासश्च एपापविघा मासस्यप्ररूपणताप्ररूपण स्यप्ररूपण शब्दस्यभावःप्रवृत्तिनिमित्तंप्ररूपणताप्ररूपणेत्यर्थः । प्रकृतमाधिकारःपुनरत्रकालमासेन एषगाथा संक्षेपार्थः । सांप्रतमेनामेवगाथांविवरीषुनामस्थापनेसुप्रतीतत्वादनादृत्यद्रव्यमासादिव्याख्यानार्थमाह । दव्वेभवेनिव्वत्तिोयखेतंमिजमिवण्णणया कालेजहिं वणिजइनक्खत्तादीवपंचविहो । भा-१४ ॥
For Private and Personal Use Only