________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
श्री व्यव-* स्वयमात्मना गृहणंती तिस्वयंग्राहा, वा ज्वलादिदुनीभूग्रहास्रोर्णः इति वैकल्पिको णप्रत्ययः स्वयं गृहणंत इत्यर्थः, परतश्चहारसूत्रस्य- गृहणंतः कथं भिक्षवः, भिक्षावृत्तेरभावात् । अथकासाजगत्प्रसिद्धा भिक्षुवृत्तिर्यदभावानते भिक्षवइति भिक्षुवृत्तिमुपदर्शयति ।। पीठिकाऽ
अचिता एसणिज्जा यमियाकाले परिक्खिया जहालद्धा विसुद्धाय एसावित्तीय भिक्खुणो॥भा.॥१०॥ नंतर ।।
अचित्ताप्रासुकानतुसचित्तीमश्राबाएषणीया आधाकादि दोषरहित। मिता एकत्रिंशदादिकवल प्रमाणतः परिमिताकालदिवा, अथवातृतीयस्यां पौरुष्या, परीक्षा दायकादिदोष विशुद्धा, यथा लब्धासंयोजनादि दोषरहिता, विशुद्धा परिभोगकाले रागद्वेषाकरणतोअंगारादि दोषरहिता, एवं रूपा या सदाभिक्षाएषाभिचूणांवृतिः, साचरक्तपटादिषुसर्वथानास्तीति तेषुभिक्षुत्वाभावतोनातिप्रसंगः, तदेव भिक्षणशीलोभिक्षुरितिव्युत्पत्तौयदति प्रसंगापादनं परेणकृतं तदपाकृतं, क्षुधं भिनत्ति इतिभिक्षुरितिनिर्वचने तु परस्यानवकाशएवकेवलं किंचिद्वक्तव्यमस्तीतितद्विवक्षुराह ॥
दव्वेयभावेभेयग, भेयणभेत्तव्वयंचतिविहं तु । नाणाइभावभेयण कम्मक्खुहे गट्टय भेजं ॥भा.॥११॥ ॐ क्षुधभिनत्तीतितिभिक्षुरितिव्युत्पत्याभिक्षुभेदकउक्तो, भेदकोनामभिदिक्रियाक भिदिक्रिया च सकर्मिका, सकर्मिकायाश्च
क्रियायाः क ीकरणकर्मव्यतिरेकेण न भवतीति तद्ग्रहणेनभेदनं भेत्तव्यमितिद्वयंसूचितं, एतच्चभेदकभेदनभेत्तव्यरूपंवस्तुनिकुरंTIबंत्रिविधमपि, तु शब्दोऽपि शब्दार्थः त्रिभेदमपिप्रत्येक द्विधा तद्यथा दब्बेयभावेति, च शब्दोभिन्नक्रमः द्रव्यतोभावतश्चेत्यर्थः
तथाहिभेदकोद्विधाद्रव्यस्वभावस्य च, भेदनमपि द्विधाद्रव्यस्थभावस्यच, भेत्तव्यमपिद्विधाद्रव्यरूपं, भावरूपंच । तत्रभेदकोरथका
For Private and Personal Use Only