________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
श्री व्यव
द्वितीयो विभागः।
हारसूत्रस्य पीठिकानंतरः।
द्रव्यमासोद्विधा पागमतोनोआगमतश्चतत्रागमतोमासशब्दार्थज्ञातातत्रचानुपयुक्तः। नोआगमतस्विविधस्तद्यथाज्ञशरीरभव्यशरीरतदव्यतिरिक्तश्चतत्रज्ञशरीरभव्यशरीरेप्राग्वत् । तद्व्यतिरिक्तमाह दव्वेभवोनिव्वत्तिोत्ति द्रव्येमासो, भव्यइतिभाविएकमविकादि इहमासइतिरूपंप्राकृतेषशब्दस्यापिभवति, ततएकभाविकादिरत्रमापोद्रष्टव्यः तत्रएकभविकोनाम योदेवोमनुष्यस्तियङ्वाअनंतरमुध्धृत्यमाषोभविष्यति, बद्धायुष्कोयेनमाषभवायुर्वद्धं । अभिमुखनामगोत्रीयो माषभावंसमुत्पत्तुकामःसमवहतःस्वदेशान् तत्रविक्षिपन्वर्त्तते । अथवातहव्यतिरिक्तोद्रव्यमाषोद्विधा निवत्तियोयत्ति मूलगुण निवर्तनानिवर्तितःउतरगुणनिर्वर्तनानितितश्चतत्रमूलगुणनिर्वर्तिता नामयेनजीवेनतत्प्रथमतयामाषभवानुगतनामगोत्रकर्मोदयतोमाषद्रव्यप्रायोग्यानि द्रव्याणिगृहीतानि उत्तरगुणनिवर्तनानिवर्तितोमाषस्तंबश्चित्रकर्मणिलिखितः, खेत्तमोत्यादि यस्मिनक्षेत्रेमासस्यवर्णनासमासक्षेत्रप्राधान्यविवक्षायांतत्क्षेत्रमासइत्यपिद्रष्टव्यं । तथायत्रकालेयोमासोवयेतेसकालप्रधानताविवक्षणात्तत्कालमासः । अथवामासः श्रावणमाद्रपदादिकः । यदिवास्वलक्षणनिष्पन्नोनाक्षत्रादिकःपंचविधःपंचभेदःकालमासःतानेवभेदानुपदर्शयति । नक्खते चंदेयाउ उ, श्रादिच्चेय होइ बोधब्बो; अभिवड्डिएयतत्तो पंचविधो कालमासोउं ॥ भा. ॥१५॥
नक्षत्रेषुभवानाक्षत्रःकिमुक्तंभवतिचंद्रश्वारंचरन्यावताकालेनाभिजितंत्रारभ्योत्तरषाढानक्षत्रपर्यंतं गच्छति । तत्कालप्रमाणोनाक्षत्रोमासः । यदिवाचंद्रस्यनक्षत्रमंडलेपरिवर्त्तनतोनिष्पन्नइत्युपचारतोमासोपिनक्षत्रम्, तथाचंदेयाइति चंद्रभवश्चांद्र युगादौश्रावणमासेवहुल पक्षप्रतिपदारभ्ययावत्पौर्णमासी परिसमाप्तिस्तावत्कालप्रमाणश्चांद्रोमासःएकपौर्णमासीपरावर्त्तश्चांद्रोमासइ
For Private and Personal Use Only