________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तियावतअथवाचंद्रचारनिष्पनत्वादुपचारतोमासोपिचंद्रः । चा समुच्चये, दषित्वमाषत्वात् उउइतिऋतुःसचकिल लोकरूढ्यापश्यहोरात्रप्रमाणोद्विमासात्मकस्तस्याईमपिमासोऽवयवेसमुदायोपचारात्ऋतु रेवार्थात्परिपूर्णत्रिंशदहोरात्रप्रमाणः एषएवऋतु. मासः, । कर्ममासइतिवा सावनमासइतिवा व्यवहियते, उक्तंचएसचेव उउमासो कम्ममासोसावणमासोभनाइइति । मादित्यस्यायमादित्यः । पत्युत्तरपदयमादित्यदितेोऽणपवादो वेतिण्यप्रत्ययः, व्यंजनात्यम्यन्तस्यसरूपेवा इतिपाक्षिकस्यएकस्ययकारस्यलोपः। सचैकस्यदक्षिणायनस्योत्तरायणस्यवाव्यशीत्यधिकदिनशतप्रमाणस्यषष्टभागमानः यदि वा आदित्यचार निष्पअत्वादुपचारतोमासोप्पादित्यः, अभिवड्डिए यतत्तोइति ततश्चतुर्थादादित्यान् मासादनंतरपंचमोमासोऽभिवतिः , अभिवद्धितोनाममुख्यतस्त्रयोदशचंद्रमासप्रमाणः संवत्सरेद्वादशचंद्रमासप्रमाणात्संवत्सरादेकेन मासेनाभिवर्द्धितत्वात् , परंतद्वादशभा. गप्रमाणोमासोप्पवयवेसमुदायोपचारादभिवद्धितः एषपंचविधः कालमामः तुः पुरणार्थः तदेवमुक्तानामतोनाक्षत्रादयः पंचापिमासाः सांप्रतमेषामेवमासानादिनपरिमाणमभिधित्सुस्तदानयनाय करणमाह ॥ रिकाईमासाणं करणमिणमंतुआणणोवाओ जुगदिणरासिंठाविय बट्टारम्याइतीसाइंभा०॥ १६ ॥
ऋक्षेषुचंद्रस्यपरिवर्तनतोमासोप्याधेये आधारोपचारातऋक्षः ऋक्षादिर्येषांतऋक्षादयः । श्रादिशब्दात्चंद्रमासादिपरिग्रहः । तेषामृक्षादीनांमासानामानयनोपायकरणमिदंवक्ष्यमाणंतदेव ह जुगदिणे त्यादि युगेचंद्रचंद्राभिवर्द्धित संवत्सरप्रमाणेदिनराशिरहोरात्रराशियुगदिनराशिस्तस्थापयित्वाकियत्प्रमाणमित्याहअष्टादशशतानित्रिंशानिीत्रंशदाधिकानिएता
For Private and Personal Use Only