________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५ । ५० । ५० । २५। ५। सर्वसंख्यया उद्घातिते चतुष्कसंयोगे भंगाना पंच पंचाशदधिकं शतां १५५ पंचसंयोगे | चानां पदानामेको मंग इत्युपातिते पंचकसंयोगचिंतायामनुद्घातिते एकेकसंयोगाः पंच, द्विकसंयोगाः दश, त्रिकसंयोगा दश. I चतुष्कसंयोगाः पंच, पंचसंयोग एकः, प्रत्येकमेकेन गुण्यंते एकेन च गुणितं तदेव भवतीति सैवं भंगसंख्या तद्यथा पंच दश दश पंच एक ५।१०।१०।५।१ । सर्वसंख्यया उद्घातिते पंचकसंयोगा एकत्रिंशत् ३१ मूलत आरभ्य भंगानां सर्वसंख्या नवशतान्येकषष्ठयधिकानि ९६१ एतावंति किल सूत्राणि पंचस्वादिमेषु सकलसूत्रेघूद्घातानुद्धातसंयोगतो जातानि एतावत्ये व बहुशः शब्दविशेषितेष्वपि पंचसु सूत्रेष्वेतेनैव विधिना सूत्राणि द्रष्टव्यानि ॥ ६६१ ॥ सर्वसंख्यापिंडनेन मिश्रकसूत्राणि द्वाविंशत्युत्तराण्येकोनविंशतिशतानि । १९२२ । एतानि च तृतीयचतुर्थसूत्राभ्यामुत्पन्नानीति तत्र पृथक मिश्रकसूत्राणां संभवः तदेवममीषां मिश्रकसूत्राणामेकोनविंशतिशतानि द्वाविंशति ।१९२२ । षडशीतं शतं प्राक्तनं सूत्राणामिति सर्वसंख्यया सूत्राणामेकविंशतिशतान्यष्टोत्तराणि ।२१०८। तथा यस्मादपराधो द्विधा तद्यथा मूलगुणे उत्तरगुणे च तत एतानि सर्वाण्यप्पनंतरोदितानि सूत्राणि मूलगुणापराधाभिधानेनाप्यभिधातव्यान्युत्तरगुणापराधाभिधानेनापीत्येष राशि‘भ्यां गुण्यते जातानि चत्वारि सहस्त्राणि द्वे शते षोडशोत्तरे ।४२१६। अपराधोपि च यस्मान्मूलगुणेषत्तरगुणषु च दर्पतः कल्पतो वाप्पयतनया
तत एष राशि योद्वाम्यां गुण्यते जातान्यष्टौ सहस्त्राणि चत्वारि शतानि द्वात्रिंशदधिकानि ।।४३२॥ एतावती संक्षेपतः सूत्रLI संख्या भणिता इयं चैतावती भंगकवशात् प्रायेण जाता ततो भंगकपरिज्ञानार्थमाह । छ ।
एत्थ पडिसेवणाश्रो, एक्कक्कदुगतिगचउक्कपणगेहिं ॥ दसदसपंचगएक्कग अदुवश्रणेगाउ एयाओ॥१६४॥
For Private and Personal Use Only