________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
॥ ४७ ॥
-
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तान्येकाधिकारिकाणि, एकाधिकारे भवानि एकाधिकारिकाणि अध्यात्मादित्वादिकणितिव्युत्पत्तेः तेषामप्येकाधिकारिणां नानात्वं न पुनरैकाधिकारितया एकत्वमिति प्रज्ञापनाय तदर्थं संयोजनाप्रायश्चित्तं पृथगुच्यते नानात्वमेव गाथाद्वयेन दर्शयति ।छ। सेज्जा रितिपिंडे या उदउल्ले खलु तहा अभिहडेय, श्राहा कम्मेय तहा सत्तउ सागारिए मासा ॥ भा० १३९ ॥
नापि साधुना प्रथमतः शय्यातरपिंड उपयुक्त तस्मिन्ननालोचित एव तदनंतरमुदकार्दमासेवितं, ततोभ्याहृतं तदनंतरमाघामिकं एतानि चत्वार्यप्येकाधिकारिकारिण अधिकृत एव शय्यातरपिंडदोषे अनालोचिते शेषदोषप्रायश्चित्तानां संभवात् एतेषां चैकाधिकारिकाणामपि नानात्वं नतु शय्यातरपिंडे एव शेषाण्यंतर्भवति, ततः सर्वाण्यपि पृथगालोचनीयानि न केवल एवैकः शय्यातरपिंड इति परिज्ञानाय संयोजना दर्श्यते तत्र शय्यातरपिंडे मासलघु उदकापि मासलघु स्वग्रामाहृतेपि मासलघु धामिके चत्वारो गुरुमासाः गुरुगा आहय इति वचनात् एवं शय्यातरपिंडे अधिकृते संयोजनाप्रायश्वित्तं सप्तमासास्तथा चाह सत्तउ सागारिए मासा सागारिको नाम शय्यातरस्तस्मिन्सागारिकेसागारिक पिंडे अधिकृते एकाधिकारिकाणामपि नानात्वात संयोजनाप्रायश्चित्तं सप्तमासाः
रो थाहाकम्मे उदउले खलु तहा, अभिहडेय दसमास रायपिंडे उग्गमदोसाइणाचेव ॥ भा० १४० ॥
harपि प्रथमतो राजपिंड उपयुक्तस्ततस्तेनैव राजपिंडे उपयुक्त अनालोचिते एवाधाकर्मिकमुपभुक्तं, तदनंतरमुदका. ततोऽभ्याहृतमेवमेतान्यपि चत्वार्येकाधिकारिकाणि अधिकृत एव राजपिंडदोषे शेषदोषाणां संभवात् एतेषां च नानात्वमिति पृथगालो
For Private and Personal Use Only
*******++++++****-646-03
पीठिका
।। ४७ ।।