________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्घातं लघु अनुद्घातं गुरु उद्घाते अनुदाते तथा मूलत्ति मूलगुणापराधे उत्तरत्ति उत्तरगुणापराघे तथा दर्षे कल्पतश्चैव कन्ये चैव संयोगा अनंतरादिताः कर्त्तव्या भवितव्याः, कथमित्याह, प्रत्येकमेकैकस्मिन् उद्घातादिपदे मिश्रका वा, उद्घातानुद्घातसंयोगनिष्पन्नाः, उपलक्षणमेतत् , तेन न केवलं संयोगाः किंत्वादिमानि अपि दशसूत्राण्युद्घातादिभिर्विशेषैर्वक्तव्यानि, तत्रोद्घातविशेषाण्युपदय॑ते जे भिक्खू उग्घाइयं मासियं परिहारठाणं पडिसेवित्ता, आलोएजा, इत्यादि इत्येवमादिमानि पंचसकलसूत्राणि पंच बहुशः शन्दविशेषितानि पविंशतिस्तृतीयसूत्रसूचितानि षड्विंशतिः चतुर्थसूत्रसूचितानि, सर्वसंख्यया द्वाषष्ठिः सूत्राणि वक्तव्यानि, एवं द्वाषष्ठिः सूत्राण्यनुद्घाताभिधानेन वक्तव्यानि, तद्यथा जे भिक्खू अणुग्धातियं मासियपरिहारठाणं पडिसेवित्ता पालोएज्जा इत्यादि । एवमेतास्तिस्रो द्वाषष्ठ्यः सूत्राणां सर्वसंख्यया षडशीतं सूत्रशतमत्र च त्रिंशदसंयोगसूत्राणि पटपंचाशं शतं संयोगसूत्राणां सांप्रतमुद्घातानुद्घातमिश्रकाभिधानेन संयोगसूत्राणि वक्तव्यानि तानि
चैवमुच्चारणीयानि जे भिक्खू उग्घातमासियं अणुग्घातमासियं वा परिहारठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स उग्धाइयं मासियं वा अणुग्धातियं मासियं वा, पलिउंचिय मालोएमाणस्स उग्घायदोमासियं वा अणुग्घाइदोमासियं वा, जे भिक्खू उग्घाइयमासियं वा अणुग्घाइयमासियं वा परिहारठाणं पडिसेविचा इत्येवमुद्घातिपदम्मुंचता अनुद्घातितद्विमासिकादान्यपि । एवमेते भंगाः पंच एते च उद्घातितद्विमासिकादीन्यपि । एवमेते भंगाः पंच एते च उद्घातितमासिके अनुदातितमासिके द्वैमासिकाोकसंयोगेन लब्धाः एवमुद्घातितद्वैमासिकेपि पंच, त्रैमासिकेपि पंच, चातुर्मासिकेपि पंचेत्युभयोरप्येकसंयोगेन सर्वसंख्याया भंगाः पंचविंशतिः, तथा उद्घातितमासिके एवमनुद्घातित मासिकादि द्विकसंयोगे एकभंगा दश
For Private and Personal Use Only