________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री व्यव
हार सूत्रस्य
पीठिका जे भिक्खू बहुसो मासियाई सुत्तं विभासियव्वं तु; दोमासियं तेमासियं कयाई एगुत्तरावुढी ॥ १६२ ॥
नंतरः ।
॥ ५४ ॥
माणस्स दोमासियं वा तेमासिंयं वा चउमासियं वा पंचमासियं वा छमासियं वा तेण परं पलिउंचिय वा अपलिउंचिए वा ते चैव छम्मासा इति । एतदेव नियुक्तिकृदाह ।
Acharya Shri Kailassagarsuri Gyanmandir
बहुसो इति त्रिप्रभृति न केवलं बहुसो मासिकानि किंतु दोमासिय तेमासियकयाई इति द्वैमासिकानि त्रैमासिकान्यपि च बहुशः प्रतिसेवनया कृतानि उपलक्षणमेतत् चातुर्मासिकानि पंचमासिकानि च द्रष्टव्यानि एवंरूपं सूत्रे विभाषितव्यं, बहुशः शब्दविशेषित द्वितीयसूत्रपंचकं गतव्याख्याप्रकारेण व्याख्यातव्यं; एगुत्तरावुड्डीति द्विकादिसंयोगचिंतायां पदानामेकोतरा वृद्धिः कर्त्तव्या एतेनापि द्विकादिसंयोगभंगा द्रष्टव्या इति ख्यापितं सूत्रस्य तथास्थितत्वात् तथाहि अंतिमः पंचकसंयोगनिष्पत्रो मंगः सूत्रेण साक्षादुपात्तः । अंत्यग्रहणादादिमा अपि द्विकसंयोगादिभंगावली दृष्टांतात् गृहीताऽवसेयास्ते च सर्वसंख्यया षट्विंशतिर्द्विकादिभंगे चैकैकं सूत्रमित्यनेन चतुर्थेन सूत्रेण पविशतिः सूत्राणि सूचितानि तृतीयेनापि सूत्रेण षड्विंशतिरिति सर्वमिलितानि संयोगसूत्राणि द्वापंचशत् । पंचादिमानि सकलसूत्राणि, पंच च बहुशः शब्दविशेषितानि इति सर्वसंख्यया द्वाषष्ठिः सूत्राणि एतानि च उद्घातानुद्घातादिविशेषरहितान्युक्तानि, सांप्रतमेतेषामेवोद्घातादिविशेषपरि ज्ञानार्थमिदमाह ॥ छ ॥
उग्धाय मणुग्धाय मुलुत्तरदप्पकप्पतो चेव; संजोगा कायव्वा पत्तेयं मीलगा चैव ॥ भा० ॥ १६३ ॥
For Private and Personal Use Only
£*•*••**O*-**OK
द्वितीयो विभागः ।
11 28 11