________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः
नतरः।
तत्तंसुत्ता णुगमो सुत्तालावगततोनिवखेवो, सुत्तफासिय निज्जुत्ति नयाय समगंतु वच्चंति ॥१॥
विषय विभागः पुनरयममीषामवसातव्यः । होइ कयत्थो वोत्तुं सपयच्छेयं भवे सुयाणुगमो सुत्तालावगनासो, नामादिन्नासविणिओगं ॥१॥
सुत्त फासिय निज्जुत्तिनियोगोसेसएपयत्थादी ॥ पायंसोच्चियनेगमनयादिनयगोयरोहोइ ॥२॥अत्राक्षेपपरिहारौसामायिका ध्ययने निरूपिताविति, नेहवितायेते, सूत्रानुगमेचाऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रं ॥
जेभि (क् खू) वखू मासियं परिहार ठाणं पडिसेवित्ता पालोएजा अपलिउचियं पालोएमाणस्स मासियं, पलिउंचियं पालोएमाणस्सदोमासियं ॥१॥
अस्य व्याख्या । तलक्षणं चेदं संहिताचपदंचैव पदार्थः पदविग्रहः, चालनाप्रत्यवस्थानं व्याख्यासूत्रस्पषड्विधा ॥१॥ तत्रास्खलितपादोच्चारणंसंहिता साचैवंजेभिक्खूमासियमित्यादिपाठः । अधुनापदानि-य:भिक्षुर्मासिकंपरिहारस्थानंप्रतिसेव्यआलोचयेत् । अपरिकुंच्यआलोचयमानस्यमासिक परिकुंच्य आलोचयमानस्यद्वैमासिकमितिअधुना पदार्थः ॥ १॥ आस्मन्प्रस्तावे यत्पीठिकायामुक्तं " सुत्तत्थो " इतिद्वारम् तदापतितम् य इति सर्वनाम अनिर्दिष्टनाम्नानिर्देशे, मिक्षियाश्चायां । यमनियमव्यवस्थितः कृतकारित्वानुमोदितपरिहारेण भिक्षतइत्येवंशीलोभिक्षुःसन् भिक्षासंरोरुरितिउप्रत्ययः । यदिवांनैरु
For Private and Personal Use Only