________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव हारसूत्रस्य
पीठिका5
नंतरः ।
।। ५० ।।
14+COK++€03003 **03/04/3/64)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्य महति धृतिरुपजायते, यस्त्वागमव्यवहारी स न व्यवहारी सन् द्वैमासिकं प्राप्तस्य द्वावपि मासौ सफलीकरोति किंत्वेकं ददाति, द्वितीयं त्यजति स हि प्रत्यक्षज्ञानी ततो न तद्वचने कस्याप्यशुद्ध्याशंकेति यदा पुनः तीव्राध्यवसायो निष्कारणप्रतिसेवी, तस्य मासादिकमापन्नस्य परिपूर्णमासादिकमेव दीयते ।
वसुं दिने पुच्छा, दितो तत्थ दंडललिएणं, दंडो रस्को तेर्सि भयजणणं चेव सेसाणं ॥ १४९ ॥
एवं गीतार्थानाम गीतार्थानां च कारणे निष्कारणे वा विष्वक् पृथक् प्रायश्चित्ते दत्ते पुच्छति शिष्यः पृच्छति किं कारणमगीतार्थानां floor arr च विसदृशं प्रायश्चित्तं दत्तमिति । अत्र कोठागारत्तिए इत्यस्य व्याख्याया अवसरः दितो तत्थ दंडल लिएणा तत्र पुरुषभेदेन विसदृशप्रायश्चित्तदाने दृष्टांतो दंडलातिकेन दंडालातो गृहीतो येन स दंडलातः सुखादिदर्शनात् निष्टांतस्य परनिपातः । दंडलात एव दंडलातिकः प्राकृतत्वात् स्वार्थिक इकप्रत्ययो यथा पृथिवीकायिका इत्यत्र तेन दंडातिकेन गृहीत दंडेन राज्ञा इत्यर्थः । यथा तेन दंडलातिकेन राज्ञा राजकार्ये प्रवृत्तानामपि तेषां दंडानां रचा भवति मा भूयो ग्रहीतुः कोष्ठागाराणीति निवारणार्थ, तथा शेषाणां भयजननं च भयोत्पादश्च स्यादित्येवमर्थ स्तोको दंड: कृतस्तथा गीतार्थस्यापि कारणे प्रवृत्तस्यायतनाप्रसंगनिवारणार्थमगीतार्थस्य मंदाध्यवसायप्रतिसेविनो दुष्टाध्यवसायप्रतिसेविनो वा, वा बहुभिनंदनैर्दत्तालोचनस्य प्रमादनिवारणार्थं मासानां समविषमतया दिवसान् गृहीत्वा मासो दीयते, तथा वा स राजा शेषस्य राजकार्याप्रवृत्तस्य कोष्ठागारमूषकस्य सर्वात्मना दंडं करोति, एवं यो निष्कारणप्रति सेवितस्य मासमापन्नस्य परिपूर्ण मासादिकं दीयते । अथ के ते दंडाः कथं च तेषां राजा दंडं कृतवानिति तत्कथानकसूचकमिदं गाथाद्वयमाह ।
For Private and Personal Use Only
***************
द्वितीयो
विभागः
॥ ५० ॥