________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दंडं तिगं तु पुरतिगे ठवियं पञ्चंतपरनिवारोह, भत्तटुं तीसतीसं कुंभग्गहआगया जे तु ॥ १५० ॥ कामममेयकजं । कयवित्तीएवि कीसभे गहियं, एसपमायो तुझं दस दस कुंभे दलहदंडं|भा. १५१॥
एगस्स पयंडरनो पच्चंति रायाविउट्ठो, ततो तेण पयंडेसा रमा, तस्स पच्चासनेसु तिसु पुरेसु तिन्नि दंडा विसजिया गच्छह पुराणि रक्खह ततो तेसु नयरेसु पत्तेयं पत्तेयं ठिया पच्चंतियराइणा ते आगंतुरोहिया, तेहिं रोहिएहिं खीणभत्तेहिं जेते पुरेसु पयंडस्स रनो कोठागारा तेहिं तो पत्तेयं धरणस्स तीसं तीसं कुंभा गहिया, ततो तेहिं सो पञ्चंतितो राया जितो, आगया रप्लो समीवं कहियं सम्बं सवित्थर तुट्ठो राया पुणो तेहिं कहियं तुझं कजं करतेहि धनं गहियं, रना चिंतियं जह एएसिं दंडो न कीरइ, तो मे पुणो पुणो उप्पन्नपयोयणेहिं कोठागाराए विलुप्पेहिति नय अन्नेसिं भयं भवंति । तम्हा मे दंडो? कायचो, एवं चिंतिऊणं भणति, कामं मम कजं तहावि तुझं मए वित्ती कया आसि ततो कयवित्तीहिं कीस भे धनं मज्ज्ञ गहियं, तुझं एस पमाओ, ततो अणवत्थपसंगनिवारणत्थं भणति, एस तुझं दंडो, ममधनं देह एवं भणित्ता राया अणुग्गहं करेइ । जेहिं कोट्ठागारोहितो तीसं कुंभा गहिया तेसु अप्पणिजस्स धण्णस्स दस दस कुंभे पक्खिवह वीसं वीसं कुंभा | मुक्का,अक्षरयोजना स्वेवं प्रत्यंतपरनृपावरोधनिमित्तं दंड त्रिक पुरत्रिके स्थापितं, तेन च प्रत्येक भक्तार्थ तीसतीसकुंभगहणत्ति त्रिंशत्रिंशतः कुंभानां ग्रहो ग्रहणं कृतं ततस्तं प्रत्यंतनृपं जित्वा आगतास्ते दंडा राजानं विज्ञप्तवंतो यथा युष्मत्कार्यार्थ त्रिंशत्- कुंभा गृहीताः राजा प्राह कामं ममैतत्कार्य परं युष्माकं मया वृत्तिः कृतासीदिति, कृतवृत्तिभिर्भ भवद्भिः किमर्थ मम धान्यं
For Private and Personal use only