________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य पीठिकाऽ
नंतरः !
॥ ६१ ॥
20/1
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हवा सुवसमासेहिं, चउहिं चउरिंगुला कथा सूई । नालियतलंमि नीए कायव्वं नालियादिदं ॥४॥ इत्यादि, तया नालिकया यथोदकसंगलनेन दिवसस्य रात्रेर्वा गतोऽतीतो वावशिष्टो वा कालो ज्ञायते, यथा एतावत् दिवसस्य रात्रेर्वा गतमेतावत्तिष्ठति तथा पूर्वधरा अपि चतुर्द्दशपूर्वधरादयः आलोचयतां भावमभिप्रायं दुरूपलक्षमप्यागमचलतः सम्यग् जानंति, ज्ञाते च भावे यो येन प्रायश्चित्तेन शुध्यति, तस्मै तत् चतुमिकविकल्पतो जिना इव प्रयच्छतीति, न किंचिदनुपपन्नं, तदेवं चतुर्द्दशपूर्विणमधिकृत्य दोषा एकत्वमापन्ना इति भावितम् अधुना यथा जातिं प्रतीत्य दोषा एकत्वमापद्यते, तथा प्रतिपादयति, -
मासच उमासेहिं, बहुहिं वेगं तु दिजए सरिसं ॥ असणाई दव्बाई, विसरिस वत्थूसु जं गरुयं ॥२६४॥
जातिर्द्विधा, प्रायश्चितैकजातिर्द्रव्यजातिश्च तत्र प्रायश्चितकजातिमधिकृत्येदमुच्यते, मासचतुर्मासिकैर्बहुभिरपि प्रतिमेवितै रेकं मासं चतुर्मासादिकं दीयते, इयमत्र भावना बहुषु लघुमा सिकेषु प्रतिसेवितेष्वेकवेलायामालोचितेषु प्रतिसेवनायां मंदानुभावकृतत्वात् प्रतिसेवितमासानामपि सादृश्यत्वात् आलोचनायामपि सर्वेषामशठभावेनैकवेलायामालोचितत्वात् एकं लघुमासिकं दातव्यं, एवं बहुषु गुरुमासिकेषु प्रतिसेवितेष्वेकं गुरुकं, बहुषु लघुषु द्वैमासिकेष्येकं लघु द्वैमासिकं बहुषु गुरुद्वैमासि arai गुरु द्वैमासिकं, एवं त्रैमासिकं चातुर्मासिक पांचमासिकं षाण्मासिकेष्वपि भावनीयं विसरिसवत्थूसु जं गरुयमिति विसद्दशवस्तुषु यत् गुरुकं तद्दातव्यं तद्यथा बहुषु लघुगुरुमासिकेषु प्रतिसेवितेष्वेकं गुरुकं, बहुषु लघुगुरुद्वैमासिकेष्वेकं गुरु द्वैमासिकमेव त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि द्रष्टव्यं तथा बहुषु मासिकेषु बहुषु च द्वैमासिकेषु प्रति
For Private and Personal Use Only
***•->**+****
द्वितीयो विभागः ।
॥ ६१ ॥