________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पौठिका
श्री व्यव- भयवित्तया च तेषां प्रज्ञापनीयत्वात् इति व्यवहारः प्रायश्चितव्यवहार भाभवत् सचित्तादिव्यवहारश्वतत्रद्विविधेऽपि व्यवहारे हारसूत्रस्य
व्यवहर्तव्यं प्रायो गीतार्थेन सह-नागीतार्थेन तथा चाह ।
अगीएणं सद्धिं, ववहरियव्वं न चेव पुरिसेण, जम्हा सो ववहारे कयंमि सम्मं न सदहति ॥ भा२७॥ ॥१३॥
इह यः स्वयं व्यवहारमवबुध्यते प्रतिपाद्यमानो वा प्रतिपद्यते व्यवहारं, स गीतार्थ इतरस्त्वगीतार्थः, तत्रागीतेनागीHतार्थेन साई नैव पुरुषेण व्यवहर्तव्यं कस्मादित्याह, यस्मात् सोऽ गीतार्थो व्यवहारे यथोचिते कृतेऽपि न सम्यक श्रद्धते न
परिपूर्णमपि व्यवहारं कृतं, तथेति प्रतिपद्यते, इति तस्माद् गीतार्थेन सह व्यवहर्त्तव्यं, यत आह. दुविहंमि ववहारे गीयत्थो पलविजई जंतु; तं सम्मं पडिवज्जइ गीयत्थंमी गुणा चेव ॥ भा २८॥
द्विविधेऽपि प्रायश्चित्तलक्षणे आभवत्सचित्तादिव्यवहारलक्षणे च व्यवहारे गीतार्थो यत्प्रत्याख्याप्यते, पाठांतरं पणविज्जइ प्रज्ञाप्यते तत्सम्यक् प्रतिपद्यते गीतार्थत्वात्तथा चाह गीयत्थंमी गुणा चेव, गीतार्थे गुणा एव नाऽगुणाः अगुणवतो गीतार्थत्वायोगात् , यथा च गीतार्थः संप्रतिपाद्यमानः सम्यक् प्रतिपद्यते, तथा प्रतिपादयन्नाह. सचित्तादुप्पन्ने, गीयस्था सइ दुवेगह गीयाणं; एगयरेउ निउत्ते, सम्मं ववहारसदहणा ॥ भा २६ ॥ गीतो प्राणाइयंतो, छिंद तुमं चेव छेदितो संतो; कहमंतरमिवावेति, तित्थयराणंतरं संघ ।भा ३०॥
दोणि जणा गीयत्थाविणओवसंपया इव विहरति तेसिं सचित्ताइ किंचिउप्पणं, तमिमित्तं वबहारो जातो एगो भणइ मम
॥ १३ ॥
For Private and Personal Use Only