________________
Shri Mahavir Jain Aradhana Kendra
*4-10-1) -->*-*-*-*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति विश्र भइ मम भवइ, तत्थयसमीचे अन्नो गीयत्थो नत्थि, जस्स सगासे गच्छतिः ततो एगेण बिउ भणीतो अजो तुमं चैव ममं पमाणं मे भणाहि कस्सा भवति ततो सो एवं निउत्तो चिंतेइ तित्थयराणंतरे संघ श्रहं ठवितो, ता कहमहं तित्थयराणं तरं संघमइकमामिति भइ तुमं चैवाभवति न ममंति एष भावार्थ:, अक्षरयोजनात्वेवं सचित्ताधुत्पन्ने आदिशब्दादचित्तमिश्रपरिग्रहः, समासश्व कर्मधारयस्ततोऽयमर्थः सचित्तशिष्येऽचित्ते वस्त्रादौ मिश्र सोपकरणे शिष्ये उत्पन्ने सति द्वयोः गीतार्थयोः परस्परं विवदमानयोः अन्यस्मिन् समीपे व्यवहारपरिच्छेदकर्तरि गीतार्थेऽसति कथमप्येकतरस्मिन् गीतार्थतया निवृत्ते विवादात् प्रत्यावृते प्रागुक्तनीत्याव्यवहारश्रद्धानं भवति, सम्यक्व्यवहारप्रतिपत्तिरुपजायते कथमित्यत आह गीयोगाइयंतो इत्यादि, गीतगीतार्थो अनतिक्रामन् यत् विवादादनतिक्रामन् द्वितीयेन गीतार्थेन सचितायुत्पादन सहवर्त्तिना व्यवहारममुं त्वमेव छिन्द्धि, न हिस्वमगीतार्थो, नापि युक्तमयुक्तं वा त्वं न जानासि इत्येव च्छिदितो निमंत्रितः सन् चिंतयति, अहमनेनास्मिन् व्यवहारे प्रमाणीकुर्वता तीर्थकरानंतरसंघमध्यवत्तीं स्थापितः संघश्रभगवदाज्ञावर्त्तितया यथावस्थितार्थवक्ता अन्यथा तीर्थंकरानंतरत्वायोगात्, तद्यदिलोभादितयाकथमपि व्यवहारं विलोप्स्यामि ? ततो मयैव तीर्थकरानंतरः संघोऽतरितः कृतो भवेत्, तत् एवं जानन् व्यवहारविलोपनेन कथमहं तीर्थकरानंतरं संघमंतरे स्थापयामि अंतरयामीति चिंतयित्वा सोऽवादीत् तवैवेदमाभवति न ममेति, तस्मात् द्विविधो व्यवहारो गीतार्थेन सह कर्त्तव्यो, नागीतार्थेनगीतार्थश्च प्रियधर्म्मादिगुणोपेत इति प्रियधर्मादयो भावव्यवहर्त्तव्याः; ननु ये धर्मादयस्ते प्रियधर्मत्वादिगुणैरेवाकल्यं न किमपि प्रतिसेविष्यंति, इति कथं व्यवहर्त्तव्या निर्दिश्यंते, व्यवहारहेत्वकन्यं प्रतिसेवनासंभवात्, नैष दोषः प्रमादवशतस्तेषामपि कदाचिद कन्प्यप्रति सेवनापपत्तेः, अन्यच्च प्रमादाभावेपि कदाचिद
For Private and Personal Use Only
K-10-1703++*103+-**-- •.0+--