________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अकृतकरणस्य चतुर्मासगुरुः, अनधिगतस्य भिक्षोः स्थिरस्य कृतकरणस्य चतुर्मासगुरु, अकृतकरणस्य चतुर्मासलघु अन| धिगतस्य भिक्षोरस्थिरस्य कृतकरणस्य चतुर्मासलघु तस्यैवाकृतकरणस्य मासगुरु ।। १२ ।। एवं प्रथमपंक्ती मूलादारब्धं मासगुरुके निष्टितं, द्वितीयपंक्तो प्रथम गृहके च्छेदः, द्वितीये षड्गुरु, तृतीयेपि पड्गुरु, चतुर्थे पड्लघु पंचमे षट्लघु षष्टे चतुर्गुरु सप्तमेऽपि चतुर्गुरु । अष्टमे चतुर्लघु नवमेपि चतुर्लघु. दशमे मासगुरु एकादशेपि मासगुरु, द्वादशे मासलघु अत्र छेदादारब्धं मासलघुके निष्टितं ।
तृतीयपंक्तौ प्रथमे गृहके षड्गुरु द्वितीये पडलघु तृतीयेपि पडलघु चतुर्थे चतुर्मासगुरु । पंचमेपि चतुर्मासगुरु, षष्ठे चतुर्मासलघु सप्तमे चतुर्मासलघु अष्टमे मासगुरु नवमेपि मासगुरु दशमे मासलघु एकादशेपि मासलघु द्वादशे भिन्नमासगुरु * अत्र पङ्गुरुकादारब्धं भिन्नमासे गुरौ निष्ठितं चतुर्थपंक्तौ प्रथमे गृहके षड्लघु, द्वितीये चतुर्मासगुरु, तृतीयेपि चतुर्मासगुरु,
चतुर्थे चतुर्लघु, पंचमेपि चतुर्लघु, षष्ठे मासगुरु, सप्तमेपि मासगुरु, भष्टमे मासलघु, नवमेपि मासलघु, दशमे भिन्नमासो गुरुएकादशेपि भिन्नमासगुरु, द्वादशे भिन्नमासो लघुः । अत्र षद्लघुकादारब्धं लघुभिन्नमासे निष्टितं, पंचमपंक्ती प्रथमे गृहे चतुर्मासगुरु, द्वितीये चतुर्लघु, तृतीयेपि चतुर्लघु चतुर्थे मासगुरु पंचमेति मासगुरु, षष्ठे मासलघु सप्तमेपि मासलघु अष्टमे भिन्नमासागुरुः । नवमेपि भिन्नमासो गुरुर्दशमे भिन्नमासो लघु एकादशेपि भिन्नमासो लघु द्वादशे
गुरुविंशति रात्रिदिवं, अत्र चतुर्गुरुकादारब्धं गुरुके विंशतिरात्रिदिवे स्थितं; षष्ठपंक्तौ प्रथमगृहे चतुर्मासलघु द्वीतीये | मासगुरु, तृतीयेपि मासगुरु, चतुर्थे मासलघु, पंचमेपि मासलघु, षष्ठे गुरुकं पंचविंशतिकं, सप्तमेपि गुरुकं पंचविंशतिकं, अष्टमे
For Private and Personal Use Only