________________
Shri Mahavir Jain Aradhana Kendra
-K+-*
०+700******
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समक्षमामित्येवं वक्तव्यं, न पुनस्तद्वचः कुट्टयितव्यं, केवलं विशेषार्थिना जनविरहे कारणं प्रष्टव्यं एवं हि सर्वानुलोमतालक्षणो विनयः प्रकटितो भवति नान्यथा । छ |
मि गोसंगुले हिंगणेह से दाहवक्कलाई से। श्रग्गंगुलीए वग्घं तु दडिवगडं भणति श्राममिति । भा०९५ मिरणु प्रमिरणु गोनसं सर्पजातिविशेषं अंगुलैः यथा किंयत्यंगुलानि श्रयं गोनसो विद्यते इति तथा गण्य परिसंख्याद्द से तस्य गोनसस्य दंष्ट्राः यदिवा से तस्य वक्र वालानि पृष्टस्योपरि मंडललक्षणानि गणय कियंत्योऽस्य दंष्ट्राः कियंति वास्य पृष्ठस्योपरि वऋवालानीत्येतत् गणियत्वा कथयेति भावः, तथा अग्रांगुलयाअंगुन्य प्रभागेन व्याघ्रं तुदतो त्रेणेव व्यथय, तथा डिप प्रोल्लंघय व कूपं, एवं प्राणप्रतिलोमं वदति गुरौ सर्वत्रानुलोमताविनययुक्तः शिष्य श्रममिति भणति, गुरखो हि सकलजगत्प्राणिवर्गविषय परमकरुणा परितचेतसस्ततस्त एव युक्तमयुक्तं वा जानंति किमत्र शिष्यस्य चिंतयेति शिष्येण सर्वत्रानुलोमविनयमिच्छता ईदृशमपि गुरुवचनं तथेति प्रतिपत्तव्यमिति, संप्रति गुत्तिसु य समिईसु य इत्यादि गाथायां यदुक्तं पसत्थे य इति तत्र प्रशस्तग्रहणव्यवच्छेद्यं दर्शयति ॥
तत्थ उपसत्थगहणं परिपिट्टणद्वेजमाइ वारेइ । उसन्नगिहत्थाण, य उट्ठाईय पुव्वुत्ता ॥ भा० ९७ ॥ जोगे तहा पसत्थे य इत्यत्र यत् प्रशस्तग्रहणं कृतं तत् अप्रशस्तयोगं परिपिट्टनछेदादिकं वारयति निराकरोति, न तदकरणे प्रतिक्रमणं प्रायश्चित्तं भवतीति भावः, तस्याप्रशस्तत्वेन तत् करणस्यैव प्रायश्चित्तविषयत्वात्, तथा अवसन्नानामुपलचणमेतत् पार्श्वस्थकुशीलानां च तथा गृहस्थानां पूर्वोक्ता उत्थानादयोऽभ्युत्थानजल्पासनप्रदानादयस्तानपि वारयति तेषा
For Private and Personal Use Only
*•-**<-+ +-1 K+-**-**-**** AK