________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
॥ २५ ॥
01/20
*
*************•
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एयात विजाउदेसि तोनमारेमि चित्रम्भुवगते, आसोठितोपढइ, नठाइ राया भणइ किं न ठाइ मायंगो भइ जहा अविषय पढसि, भूमि तुमंअसणे, ततो सेणिश्र नीययरेयासखेठितो, इयरो महति महालए, तवोठियातो सिद्धाउय विजाउत्ति एवं विणण अहिजियव्वं नो अविणएणं, तथा श्रुत ग्रहणोद्यतेन गुरौ बहुमानः कार्यः, बहुमानो नाम आंतरो भाव प्रतिबंध: एतस्मिन् सत्यऽक्षेपेण अधिकफलश्रुतं भवति विणयबहुमाणेसु चउभंगो एगस्स विओन बहुमायो, अवरस्स बहुमायो नविण अण्णस्स विषय बहुमाणो वि, अन्नस्स न विणओ न बहुमायो एत्थदुण्ह वि विसेसपदंसणत्थं इमंउदाहरणं, एगंमि गिरिकंदरे सिबोतंच बंभणो पुलिंदोय अच्चे बंमणो उवलेवण समजणाइयं करेत्ता सुइभूतो अचिणह, अच्चिणित्ता विण्यभुतो थुणाति नय बहुमाणेणं पुंलिंदो पुण तंमिसिवे भाव पडिबद्धो, गल्लोदएण हवति, नमिऊण उवविसह ततोसिवो तेण समं ालावसंकहाहिं श्रत्थइ, अन्नया यतेसिंउलावणसदो वंभरणेण सुते, तेण पडियरिउणं उबालद्धो तुमपि एसोचैव कडपूणा सिवो एरिसए उच्चिएण समं मंतेसि, ताहे सिवोभणइ, एसोबहुमाणेइ, तुमंपुणाइन तहा, अन्नयाय सिवो अच्छीणि उक्खणिउण अच्छा, बंभणो आगतोरडिउमुव संतोपुलिंदोय श्रागतोसिवस्स अच्छिनपेच्छा, ततो अप्पणयं श्रच्छिकंडफलेण उक्खिणित्ता सिवस्सजोएर, ततो सिवेणं बंभणो पत्तियादितो, एवं नाणमंतेसु विणयो बहुमाणो य दोविकाव्यो; तथा श्रुत ग्रहणमभीप्सता उपधानकार्य उपदधाति, पुष्टिं नयत्यनेनेत्युपधानं तपः यत् यत्राध्ययने योग लक्षणमुपधानमुक्तं तत्तत्र कार्य, तत्पूर्विकस्यैव श्रुतग्रहणस्य सफलत्वात् श्रत्रोदाहरणं, एगचायरियाते वायणाए सत्तापरितं सम्झाए विश्रसज्झायं घोसेउमारब्धा नायंतरायं बंधिउणकालमासेकालंकिच्चा देवलोगं गया, देवलोगातो आउ
For Private and Personal Use Only
गाढादि
**→→**‹→→→**‹•**************<->
पीठिका
॥ २५ ॥