________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यव-
पीठिका
हारसूत्रस्य
एगठिया अभिहिया, न य ववहारपणगं इह दिठं; भन्मइ एत्येव तयं दट्ठव्वं अंतगयमेव ॥भा ८॥
नन्वभिहितान्येकार्थिकानि परमेतेष्वेकाऽर्थिकेषु व्यवहारपंचकमागमश्रुताज्ञाधारणाजीतलक्षणं न दृष्टं नोपातः जीतस्यैव केवलस्योपात्तत्वादत्रमूरिराह भण्यते, अत्रोत्तरं दीयते, अत्रैव एतेष्वेव एकाथिकेषु तत् व्यवहारपंचकमंतर्गतमेव दृष्टव्यं, कथमित्याह ॥ ८॥ आगमसुयाउ सुत्तेण, सुइया अत्थतो उ ति चउत्था; बहुजणमाइणं पुणजीयंउ चियंति एगट्ठ ॥भा ॥
सूत्रेण सूत्रशब्देन सूचिते आगमश्रुत आगमश्रुतव्यवहारौ, तथाहि गमव्यवहारिणः षट् तद्यथा केवलज्ञानी मनःपर्यायज्ञानी अवधिज्ञानी चतुर्दशपूर्वी दशपूर्वी च, श्रुतव्यवहारिणोऽवशेषपूर्वधरा एकादशांगधारि कल्पव्यवहारादिसूत्रार्थतदुभयविदश्च ततो भवति सूत्रग्रहणेनागमश्रुतव्यवहारयो ग्रहणं चतुर्दशपूर्वादीनां कल्पव्यवहारादिच्छेदग्रंथानामपि च सूत्रात्मकत्वात् तथा अर्थतः अर्थशब्देन सूचितौ त्रिचतुर्थों तृतीयचतुर्थावा ज्ञाधारणालक्षणो व्यवहारौ तथाहि आज्ञाव्यवहारो नाम यदाद्वावप्याचार्यावाऽऽसेवितसूत्रार्थतयातिगीतार्थों क्षीणजंघावली व्यवहारक्रमानुरोधतः प्रकृष्टदेशांतरनिवासिना च तौ एवान्योन्यस्य समीपं गंतुमसमर्थावभूता, तदान्यतरस्मिन् प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति धारणाकुशलमगीतार्थमपि शिष्यगूढार्थान्यतिचारासेवनपदानि कथयित्वा प्रेषयति, यथा ॥ पढमस्सय कजस्सय पढमेण पएण सेवियंजंतु, पढमे छक्के अभित्तरं तु पढमं भवेट्टाणं ॥१॥
समीपं गंतुमसमर्थावभूता, तान्यारासेवनपदानि कथयित्वा प्रेषयात
पढमं भवेट्टाणं
For Private and Personal Use Only