________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
vike-001
।
नो यदि यतनयाप्यकन्यं प्रतिसेवते, तदा स द वत्तेते, न च स तथारूपो दो गीतार्थेन करणीयः । दकिप्रतिया दीर्घसंसारमूलत्वात् इति प्रज्ञाप्यते यदि पुनरेवमपि प्रज्ञाप्यमानो नावबुध्यते, तदा यतनया समाधिमुत्पादयद्भिइतव्यं यः पुनस्तरुणो मनाक् वृद्धो वा प्रगुणीकृतः सन् तपःसंयमादिषु प्रत्यलो भवितेति ज्ञायते, तदा तं चिकित्सातेपद्यमानं प्रत्येवं प्रज्ञापना ।।
कोहं अछित्ति अढवाग्रहीहं तवोविहाणसुयउज्जमिज ॥
गणं वनीइएयसारविस्सं सालंबसेवी समुवेइ मोक्खं भा० ।। १८४ ॥ यो ग्लान: सम्भवमवबुध्यते. समर्थों भूतः सन्नछित्तिं प्रभृतलोकप्रबाजनादिना तीर्थाव्यवच्छेदं करिष्यामि । अदुविति अथवा अहमध्येध्ये सूत्रतोऽर्थतश्च द्वादशांगं दर्शनप्रभावकाणि वा शास्त्राणि । यदिवा तपो लब्धिसमन्वितत्वात्तपोविधानेषु नानाप्रकारेषु उज्जमिस्सति उद्यमिष्यामि उद्यम करिष्यामि, गणं वा गच्छं वा नीत्या सूत्रोक्तया सारयिष्यामि गुणैः प्रवृद्ध करिष्यामि स एवं सालंबसंवी एतैग्नंतरोदितैगलंबनैर्यतनया चिकित्सार्थमकल्पमपि प्रतिसेयमानः समुपैति प्राप्नोति मोक्षं सिद्धिमिति । छ । इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां व्यवहारपीठिका समाप्ता । छ । ग्रंथा० २३५५ ।।
व्यवहार पीठिका नाम व्यवहारसुत्रस्य प्रथमो विभागः समाप्तः
For Private and Personal Use Only