________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव
हारसूत्रस्य
॥ ६१ ॥
--*Q**-**-*-**-**-**«**O***
दृष्टांतः कर्त्तव्य इति । तत्र मंडीदृष्टांतं भावयति ।
www.kobatirth.org
जा एगदेसे अदढाउ भंडी, सीलप्पए साउ करइ कजं ।
Acharya Shri Kailassagarsuri Gyanmandir
जादुब्बा संठवियाविसंती न तंतुसीलंति विसण्ण दारुं भा० ॥ १८९ ॥
या मंडी मंत्री एकदेशे कचित् श्रद्धा सा शीलाप्यते तस्याः परिशीलनं कार्यते तुशब्दो यस्मादर्थे यतः सा तथाशीलिता सती करोति कार्य, या पुनः संस्थापिता सती दुर्बला न कार्यकरणक्षमा तां विषण्णदारुं नैव तुशब्द एवकारार्थो भिन्नक्रमत्वादत्र संबध्यते, शीलयंति, कार्यकरणाचमत्वात् एष मंडीदृष्टांत एतदनुसारेण पोतदृष्टांतोपि भावनीयः । तद्यथा । जो एगदेसे अदा उ पोतो, सीलप्पए सोउ करेइ कज्जं ॥
जो दुब्बलो संठवितोवि संतो न तंतुसीलति विसपणदारुं भा० ।। १८२ ।।
दातिक योजना त्वेवं यदि प्रभूतमायुः संभाव्यते, प्रगुणीकृतश्च देहः संयमव्यापारेषु समर्थ इति ज्ञायते, तदा चिरकालं संयमपरिपालनाय युक्ता चिकित्सा, अल्पेन प्रभूतमन्वेषयेदिति वचनात् यदा चायुः संदिग्धं न प्रगुणीकृतोपि देहः संयमव्यापारक्षमस्तदैवं प्रज्ञापनानिष्फला चिकित्सेति न चिकित्सा कारयितुमुचितेति अन्यच्च । संदेहियमारोग्गं, पउणोवि न पच्चलोनुजोगाणं, इइ सेवंतो दप्पे वहइ नय सो तहा कज्जो भा० ॥ १८३॥ संदिग्धमारोग्य प्रतिरोगग्रस्तत्वात् न च प्रगुणोषि प्रगुणीकृतोपि योगानां संयमव्यापाराणां करणे प्रत्यलः समर्थ इति
For Private and Personal Use Only
11.OR
॥ ६१ ॥