________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्यति चिरकालं संयम, संयमप्रभावतश्च कदाचित् गम्यते तद्भव एव मोक्षो, यदि पुनश्चिकित्सां न कारयिष्यसि । ततस्तदकरणतो मृतः सन्नसंयतो भविष्यासि, असंयतस्य च भूयान् कम्मबंधस्तस्म्मादम्पन बह्वन्वेष्यतामेतद्विद्वत्ताया लक्षणं, उक्तं च,
अप्पेण बहुमेसेजा एवं पंडियलक्खणमिति, एवं प्रज्ञापना तरुणे क्रियते, यः पुनः बालः स चालत्वात् यथा भणितं करोAil त्येव यस्तु वृद्धस्तरुणो वातिरोगग्रस्तोचिकित्सनीयः स प्रोत्साह्यते महानुभाव ! कुरु भक्तप्रत्याख्यानं, साधय ! पूर्वमहर्षि
रिवोत्तमार्थमेतन्जिनवचनाधिगमफलमिति, यदि पुनरेवमुत्साह्यमानोपि न भक्तप्रत्याख्यानं कर्तुमिच्छति, तदा भंडीपोताम्यां दृष्टांतः करणीयः, भंडीगंत्री, पोतः प्रवहणं, दृष्टांतकरणं चाग्रे स्वयमेव दर्शयिष्यति । एष गाथासमासार्थः सांप्रतमेनामेव गाथां विवृणोति ॥ सुद्धालाभे अगीते अजयणकरणकहणे भवे गुरुगा, कुज्जा व अति पसंगं, असेवमाणेव असमाही ॥१८॥
अगीते अगीतार्थे भिक्षौ शुद्धालाभे प्रासुकैपणीयालाभे अशुद्धेन चिकित्स्यमाने यदि अयतना क्रियते कथ्यते वा, तदा मुनिवृषभाणामयतनाकारिणां कथयतां प्रायश्चित्तं भवति, गुरुकाश्चत्वारो मासा गुरवः, इयमत्र भावना यदि अयतनाकरणतोऽकरणतो वा ज्ञातं भवति । यथा ममाशुद्धेन चिकित्सा क्रियते तदा तेषां मुनिवृषभाणां चत्वारो गुरुकाः एतच्चासामाचारीप्रवृत्तिनिषेधार्थ प्रायश्चित्तं, या पुनरनिच्छतोऽसमाधिप्रवृतेरनागाढादिपरितापना तनिष्प्रनमन्यदेव पृथगिति, यदिवा सोतिपरिणामकत्वादतिप्रसंगं कुर्यात् । अथवा चिकित्सायाः प्रतिषेधतोऽकल्पनीयमसेवमाने रोगवृद्धिवशादसमाधिस्तस्य स्यात् असमाहितस्य च कुगतिप्रपातस्तस्मात् तस्मिन् यतनया कर्त्तव्यं, न च कथनीयमिति. सांप्रतं यदुक्तं भंडीयोन
For Private and Personal Use Only