________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवहारसूत्रस्य
वाले बढेच महत्यप्यपराधे करुणास्पदत्वात् स्तोको दंड: तरुणे महान् , एतच्च पुव्युत्तमिति प्रागेवोक्तं दोसविहवाणरूवो * इत्यादिना ततो न्याय्यमनंतरोदितामिति, संप्रत्याचार्योपाध्यायभितणामेव चिकित्साविपये विधिनानात्वं दर्शयति । तिविहे तेगिच्छंमि उज्जुय वाउलणसाणा चेव, पराणवणमणिच्छंते, विठ्ठतो भंडिपोएहि ॥१७९॥
त्रिविधे त्रिप्रकारे प्राचार्योपाध्यायभिक्षुलक्षणे चिकित्यमाने गीतार्थे इति गम्यते, उज्जुयत्ति ऋजुकं स्फुटमेव व्याप्त साधुना व्यापृतक्रियाकथनं कर्तव्यं इयमत्र भावना प्राचार्याणामुपाध्यावानां गीताथानां च भिक्षणां विचिकित्स्यमानानां यदि शुद्धं प्रासुकमेषणीयं लभ्यते, तदा समीचीनमेवं न तत्र विचारः अथ प्रासुकमेपणीयं न लभ्यते, अवश्यं च चिकित्सा कर्तव्या, तदा ऽशुद्धमप्यानीय दीयते, तथाभूते च दीयमाने म्फुटमेव निवेद्यते. इट मेवंभृतमिति, तेषां गीतार्थत्वेनापरिणामदोषस्यातिपारिणामदापेस्य चासंभवान् । अगीतार्थभिक्षोः पुनः शुद्धालाभे चिकित्सामसुद्धेन कुर्वतो मुनिवृषभा यतनया कुति, न चाशुद्धं कथयति । यदि पुनः कथयंत्ययतनया कुर्वति, तदा सोऽपरिणामत्वादनिच्छन् यत् आगाढादि परितापनममनुभवति । तनिमित्तं प्रायश्चित्तमापद्यते तेषां मुनिवृषभाणां यद्वातिपरिणामतया सोतिप्रसंगं कुर्यात् , तस्मान्न कथनीयं नाप्ययतना कर्तव्या, अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवेत् यथा अकम्पिकमानीय मह्य दीयते इति, तदा तदनिच्छन् प्रज्ञाप्यते * तथाचाह पराणवणमणिच्छते इति अकल्पिकमनिच्छत्यगीतार्थे भिक्षी प्रज्ञापना कर्तव्या । यथा ग्लानार्थ यदकल्पिकमपि । यतनया सेव्यते, तत्र शुद्धो ग्लानो, यतनया प्रवृत्तेरल्पीयान् दोपोऽशुद्धग्रहणान् सोपि च पश्चात् प्रायश्चित्तेन शोधयिष्यते न चासावल्पीयान् दोपो नांगीकर्तव्यः । उत्तरकालं प्रभूतसंयमलाभात् । तथाहि चिकित्साकरणतः प्रगुणीभूतः सन्परिपालयि-
दायत इति, तदनानार्थ यायिष्यते न
।। ६० ॥
। ६० ।
For Private and Personal Use Only