________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभाग।
श्री व्यव-पणगाइसंग्गहो होइ, पंजरोजाय सारणा णोण्णं गच्छित्तंच मढणाहि. निवारणं सउणिदिदैतो॥भा०६० हारसूत्रस्य
___आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकरूपमादिशब्दात् भिक्षवो वृषभाः क्षुल्लका वृद्धाश्वः परिगृह्यते, तेषां संग्रहः पीठिका
पंचकादिसंग्रहो भवति. पंजरः अथवा आचार्यादीनां अन्योन्यं परस्परं सारणा, किमुक्तं भवति आचार्यादयः परस्परं यत् नंतरः।
मृदुमधुरभाषया सोपालंभं वा शिक्षयंति एष वा पंजरः, यदिवा यत्प्रायश्चित्तं च मढनाभिरसमाचार्या निवारणपूर्व खरपरुषे॥२८॥
स्तर्जयित्वा पश्चात् प्रायश्चित्तप्रदानेन यदसामाचारीतो निवर्त्तनं तत् पंजरः, अत्रार्थे शकुनिदृष्टांतः यथा पंजरे शकुनेः शलाकादिभिः स्वच्छंदगमनं निवार्यते, तथा आचार्यादिपुरुषगच्छपंजरे सारणाशलाकया असमाचारीरूपोन्मार्गगमनं निवार्यते इति, । अत्र ये यतमानानां मूलात् ज्ञानदर्शनार्थमागतो ये च परिभवतां मूलात् । चारित्रार्थमागच्छन् ते संग्रहीतव्याः । ये पुनः पंजरभन्ना ज्ञानदर्शनार्थमागता ये च परिभवतां मूलात् ज्ञानदर्शनार्थमागच्छन् ते न संग्रहीतव्याः । तत्र ये | न संग्रहीतव्यास्ते एको वा स्यादनेके वा यत आह ।।। ते पुण एगमणेगा णेगाणं सारणा जहा पुत्वं, उपसंपयत्ता आउट्टे अणउट्टे अण्णहिगच्छे।भा०६१।।
ते पुनरुपसंपद्यमानाः कदाचिदेको वा स्यादनेके वा । तत्रानेकेषां या सारणा सा यथापूर्व कल्पाध्ययने उवएसो सारणा चेव । तईया पडिसारणा इत्यादिना ग्रंथेन भणिता, तथात्रापि द्रष्टव्या, यः पुनरेकोऽसमाचारीकुर्वन् शिक्ष्यते शिक्ष्यमाणश्च यदि व्यावृत्तः शिक्षा प्रत्यभिमुखो भवति, ततस्तस्मिन् आवृत्ते षष्ठीसप्तम्योरर्थ प्रत्यभेदात् तस्यावृत्तस्य उपसंपद्भवति, यदि
॥२८॥
For Private and Personal Use Only