________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
ite-Mk
द्वितीयो विभागः
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
॥७
॥
RAK+
N
कथमवसीयते इति चेदुच्यते, अर्शाता दिवसशतात् स्थापनादिवसाः पंचदश आरोपणादिवसाश्च पंचदश उभयमीलने त्रिं- शत् शोधिता जात पंचाशं शतं १५० ॥ ततोऽधिकृतया पंचदशदिनया आरोपणया भागो हियते, लब्धा दशमामाः प्रागुक्तप्रकारेण चैकोमासः स्थापनाया आरोपणायां मासमिति द्वौ मासौ तत्र प्रक्षिप्तो, आगतं द्वादशमासैः प्रतिसेवितैनिष्पन्ना, अथ कुतो मामात किं गृहीतमुच्यते, एकैकस्मात् पंचदश वासराः तथाहि द्वादश मासाः, पंचदशभिर्गुणिता जातमशीतं शतमिति । एवं एया गमिया गाहातो हुंति आणुपुवीए ॥ एएण कमेण भवे, पंचेव सयाउ एगठ्ठा । २०८ ॥ ___ एवमुक्तप्रकारेण एततगमिका अनंतगेक्तप्रकारा गाथा आनुपूर्व्या क्रमेण भवन्यन्या अपि ज्ञातव्याः, कियत्कियत संज्या- | कास्ता एतेन क्रमेण ज्ञातव्या इत्याह एतेन क्रमेण भवंति. पंचशतान्येकषष्ठानि गाथानामिति. इयमत्र भावना पाक्षिकी स्थापनाममुंचता आरोपणायां च पंच पंच प्रक्षिपता तावन्नेतव्यं, यावत्रयस्त्रिंशत्तमा पंचषष्ठदिनशतमाना आरोपणा, ततो विंशतिदिनां स्थापनाममुंचता पंचाहिकायामारोपणायां पंच पंच प्रक्षिपता तावद्तव्यं. यावत् द्वात्रिंशत्तमा षष्टदिनशतमाना भारोपणा. एव स्थापनासु पंच पंच प्रचिपता आरोपणासु चैकैकं स्थानमुपरितनभागात परिहरता तावन्नेतव्यं, यावद्गाथानां पंचशतान्येकषष्टानि भवंति, द्वितीय स्थापनारोपणायां स्थानं समाप्त, संप्रति तृतीय स्थापनारोपणास्थानं प्रतिपादयन्निदमाह ॥ पणतीसं ठवणपया पणतीसा रोवणाई ठाणाइं । ठवणाणं संवेहो छच्चेव सया भवे तीसा ॥२०६ ।।
Y-Ko-dake-NIR-
For Private and Personal Use Only