________________
Shri Mahavir Jain Aradhana Kendra
1-1-1-1-1-1
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुक्ता यावता वच्यमाणेषु मासिकेषु प्रायश्चित्तेषु द्रष्टव्याः यथा दंडकग्रहणेऽभिहितं तथा दंडकनिक्षेपेऽपि वक्तव्यं, नवरं निक्षेपेऽधस्तात् भूमेरुपरि च दंडशिरः संपर्क विषयभित्तिप्रदेशे प्रमार्जना कर्त्तव्या । तथा वसतेर्निर्गच्छन् यद्यावश्यकीं न करोति and प्रविशन्वा नैषेधिकीं तत आवश्यक्या श्रकरणे नैपेधिक्या करणे च प्रत्येकं प्रायश्चित्ते रात्रिंदिवपंचकं तथा गुरूणं च अपणामे इति श्रप्रणामग्रहणं हस्तोत्सेधादेरुपलक्षणं ततोऽयमर्थः अवश्यकरणीयप्रयोजनवशतः स्वोपाश्रयाद्वहिर्निर्गतो भूयः प्रतिश्रये प्रविशन् नमो खमासमणाणमिति न ब्रूते प्रणामं वा न करोति नापि हस्तानां क्षणिकत्वेपि हस्तोत्सेधं तदा प्रायश्चित्तं रात्रिंदिवपंचकं । छ ।
हिनिक्खे निट्टीवरणा श्रायत्रो य छायं च; थंडिल्लकण्हभोमे गामे राइंदिया पंच ॥ भा० ११७ ॥ संस्तारकं वेटलिकाया ग्रहणे निक्षेपे च प्रत्येकं दंडकं इव सप्तभंगकं तत्रापि दंडक इवाद्येषु त्रिषु मंगकेषु पश्चादनुपूर्व्या यथोत्तरं तपः कालविशेषिते प्रत्येकं लघुमास उत्तरेषु त्रिषु भंगकेषु प्रत्येकं रात्रिंदिवपंचकं, सप्तमे तु भंगे शुद्धः निट्टीवणादिति निष्ठीवनादौ इह साधवो द्विधा गच्छगता गच्छविनिर्गताश्च तत्र ये गच्छनिर्गतास्ते नियमादनिष्टीका श्रपग्राहिकम लकाद्युपकरणासंभवात् गच्छगता अपि ये विधिना निष्ठीव्यंति, ते अनिष्ठीवका एव न प्रायश्चित्तविषयाः । श्रविधिना खेलमल्ल कनिष्ठीवने दंडक इव सप्त मंगा दंडक इवैव चाद्येषु प्रत्येकं लघुमासः, उत्तरेषु त्रिषु प्रत्येकं रात्रिंदिवपंचकं, सप्तमभंगवर्त्तस्त्वनिष्ठीवा एव विधिना निष्ठीवनात उपरितनेष्वपि च त्रिषु मंगेषु यदि भूमौ निष्ठीवति, तदा मासलघु, यच्च निष्ठीवने प्राणिनां परितापनाद्युपजायते, तन्निष्पन्नं च तस्य प्रायश्चित्तं, आदि शब्दात् कंड्यनपरिग्रहः कंयनेपि हि दंडक इव
ᄃ
For Private and Personal Use Only
*302/0/+ **O**-**O***@**>*/<~~~