________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा वा भगवे नीलभूमा प्रत्युपदाहिमा
पीठिका
श्री व्यव- II सप्तभंगकं तथैव प्रायश्चित्तविधिः तथा वस्त्रादिकमातपात् छायं छायाया वा आतपे संक्रामयन्न प्रत्युपेक्षते न प्रमार्जयतीत्यादयो हारसूत्रस्य पूर्ववत् सप्तभंगाः । छ । पूर्ववदेव चाद्यैषु पट्सु भंगकेषु प्रायश्चित्तविधिः सप्तमे भंगे शुद्धः थंडिल्लेत्यादि माये व्रजन अस्थंडिलाद ॥४३॥
स्थंडिले स्थंडिलाद्वा अस्थंडिले तथा कृष्णभूमात् प्रदेशात् नीलभूमौ नीलभूमेर्वा कृष्णभूमीप्रदेश एवं शेषवर्णेष्वपि प्रत्येक योजनीयं, तथा । अध्वनो ग्रामे ग्रामप्रवेशे ग्रामाद्वा अध्वनि संक्रामन् पादौ न प्रत्युपेक्षते न प्रमार्जयतीत्यादयो दंडक इव प्रत्येक सप्त भंगाः पट्सु भंगकेपु प्रायश्चित्तविधानं सप्तमभंगे तु शुद्धः, संप्रति लाघवमपेक्षमाणच्छेदाहमपि प्रायश्चित्तमत्रैव विषये प्रतिपादयति एएसिं अण्णयरं, निरंतरं अतिचरेज तिक्खुत्तो; निकारणम गिलाणे पंच उराइंदिया छेदोभा० १२८॥
एतेषामनंतरोदितानां रात्रिदिवपंचकप्रायश्चित्तविषयाणां स्थानानामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरंतरमतिचरेत् त्रित्रिकृत्वस्त्रीन् वारान् तदा तत्पर्यायस्य छेदः क्रियते पंचरात्रिंदिवानि उपलक्षण मेतत् येवनंतरोदितेषु स्थानेषु मासलघुकानि प्रायश्चित्तान्युक्तानि तेषामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरंतरं त्रीन्वारानतिचरति तदा तत्पर्यायस्य छेदो मासिक इति द्रष्टव्यं, संप्रति मासिकानि प्रायश्चित्तानि बिभणिपुराह । छ । हरियाले हिंगुलए मणोसिले अंजणे य लोणे यामीसगपुढविक्काए,जह उदउल्ले तहा मासो॥भा०१२९॥
यथा उद कार्टे तथेति वचनात् एवमत्र प्रतिपत्तव्यं, यथा उदका→ उदकमृक्षिते करे मात्रके वा भिक्षां गृह्णतः प्रायश्चित्तं | लघुर्मासः, तथा हरिताल हिंगुलक मनःशिलाः प्रतीताः, अंजनं सौवीरांजनादि लवणं सामुद्रादि एते सचित्त पृथिवीकायभेदाः,
For Private and Personal Use Only