________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनर्न परीक्ष्यते ततोप्य परीक्षणे लहुयत्ति मासलघुप्रायश्चित्तं, आचार्यातराभिप्रायेण चतुर्मासलघु, सा च परीक्षा उभयथापि, शिष्य आचार्य परीक्षते, आचार्याः शिष्यं उभयथापि च परीक्षा आवश्यकादिपदैस्तथा चाह सिस्से इत्यादि, तत्र तस्मिन् उपसंपद्यमाने प्रतीच्छिते सति शिष्ये आचार्ये च परस्परमियमावश्यकादिपदैर्वक्ष्यमाणा परीक्षा भवति तामेवाह ।। श्रावस्सय पडिलेहण, सज्झाए भुंजणाय भासाय: वियारे गेलण्णेभिक्खगहणे परिच्छंति ॥ भा०८३॥ ___ आवश्यक प्रतिलेखने स्वाध्याये भोजने भाषायां विचारे बहिभूमौ ग्लाने भिक्षाग्रहणे च परस्परमाचार्यशिष्यौ परीक्षेते, तत्रावश्यकादिपदान्यधिकृत्य यथाचार्यः शिष्यं परीक्षते तथोपदर्शयति । केई पुवनिसिद्धा, केई सारइ तन्न सारेइ; संविग्गो सिक्वमग्गइ मुत्तावलिमो अणाहोहं भा०४४॥
केचित्साधवो वरवृषभादयस्तस्योपसंपत्कालात् पूर्वमेव आवश्यकादिपदेषु ये दोषास्तेभ्यो निषिद्धा, यथा आचार्या इदमिदं च माकार्युरिति ते तथैव वर्तमानास्तिष्ठति, ये पुनः केचित् अभिनवदीक्षितत्वाद् विना कारणेन प्रमाद्यति तान् गुरुः सारयति सम्यग् यथोक्तानुष्ठाने प्रवयति, तं पुनरुपसंपन्नं प्रमादस्थाने वर्तमानमपि न सारयति, तत्र यदि स उपसंपद्यमानः संविग्नो भवति, ततः सोऽप्रतिनोद्यमानः सन्नेवं चिंतयति, येषु स्थानेष्वहं प्रमादं कृतवान् तेष्वेव स्थानेष्वन्यान् प्रमाद्यत आचार्याः सारयति अहो अहमनाथः परित्यक्त एतैरिति चिंतयित्वा संविनविहारमिच्छन् आचार्यपादमूले गत्वा मुत्तावलिमो इति निपातः पादपूरणे छिन्नमुक्तावलीप्रकाशान्यश्रूणि विमुंचन पादयोः पतित्वा शिक्षा मार्गयते । याचते यथा मामप्य
For Private and Personal Use Only