________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य
चतुर्थ नवमे चतुर्थ दशमे आचामाम्ल, एकादशे आचामाम्लं द्वादशे एकाशनकमत्र लघुपंचकादारब्धमेकाशने निष्ठितमेको-|* नविंशतितमाया पंक्तौ प्रथमगृहके दशमं द्वितीये अष्टमं तृतीये अष्टमं चतुर्थे षष्ठं पंचमे षष्ठं षष्ठे चतुर्थ सप्तमे चतुर्थ अष्टमे
आचामाम्लं नवमे आचामाम्लं दशमे एकाशनकं एकादशे एकाशनकं द्वादशे पूर्वार्ध अत्र दशमादारब्धं पूर्वार्धे स्थितं, विंशतितमायां पंक्तौ प्रथमग्रहके अष्टमं द्वितीये षष्ठं तृतीये षष्ठं चतुर्थे चतुर्थ पंचमे चतुर्थ षष्ठे आचामाम्लं सप्तमे आचामाम्लं अष्टमे एकाशनकं नवमे एकाशनकं दशमे पूर्वार्धमेकादशे पूर्वाधं द्वादशे निर्विकृतिकमत्राष्टमादारब्धं निर्विकृतिके निष्टित मेकविंशतितमायां पंक्तौ प्रथमे गृहके षष्ठं, द्वितीये चतुर्थ। तृतीये चतुर्थ चतुर्थे आयामाम्लं, पंचमे आयामाम्ल, षष्ठे एकाशनं सप्तमे एकाशनं अष्टमे पूर्वार्द्ध, नवमे पूर्वार्द्ध दशमे निर्विकृतिक, अत्र षष्ठादारब्धं निर्विकृतिके निष्ठितं द्वाविंशतितमायां पंक्ती प्रथमे गृहके चतुर्थ द्वितीये आचाम्लं तृतीये आचाम्लं चतुर्थे एकाशनं पंचमे एकाशनं पष्ठे पूर्वोई सप्तमे पूर्वाद्ध अष्टमे निर्विकृतिकमत्र चतुर्थादारब्धं निर्विकृतिके निष्ठितं, त्रयोविंशतितमायां पंक्तौ प्रथमे गृहके आचामाम्लं द्वितीये एकाशनकं । तृतीये एकाशनकं । चतुर्थे पूर्वार्द्ध पंचमे पूर्वार्द्ध, षष्ठे निर्विकृतिक, चतुर्विंशतितमपंक्तौ प्रथमे गृहके एकाशनकं द्वितीये पूर्वार्द्ध तृतीये पूर्वार्द्ध । चतुर्थे निर्विकृतिक, पंचविंशतितमपंक्तौ प्रथमे गृहके पूर्वार्द्ध द्वितीये निर्विकृतिक पइविंशतितमायाँ पंक्तौ निर्विकृतिकमिति, तदेवं कयकरणा इयरे वा इत्यादिना ये पुरुषभेदाः प्रागुक्तास्तेषां प्रायश्चित्तदान विधिरुक्तः । ___ संप्तति जे सेवेह अहिगतो इत्यादि यत् गाथोत्तरार्द्धमुक्तं, तद्व्याख्यानार्थमाह,। अकयकरणाउ गीयाजे य अगीया य अकयअथिरा य, ते सावत्तिअणंतरबहुयं तरियं व झोसोवा।१६९।।
॥ ५७॥
For Private and Personal Use Only