SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ ५३ ॥ -***@**•**• www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाथावत्प्रायश्चित्तं प्राप्तस्तस्यार्वाक्तनमनंतरं दृयिते, तत्राप्यसमर्थतायां ततोप्यनंतरं तत्राप्यसामर्थ्यं ततोप्यनंतरमेवं यथापूर्वं क्रमेण तावन्नेयं यावन्नित्रिकृतिकं तत्राप्यसमर्थतायां पौरुषी प्रत्याख्यानं तत्राप्यशक्तौ नमस्कारसहितं गाडग्लानत्वादिना तस्याप्यसंभव एवमेवलोचनामात्रेण शुध्यापादनमिति, संप्रति पुरुषभेद मार्गणायामेव प्रकारांतरमाह । अहवासा विक्खियरे निरवेक्खा सव्वहा उकय करणा, इयरे कया कयावा, थिराऽथिरा होंति गीयत्था ॥ अथवेति प्रकारांतरद्योतनार्थः तच्च प्रकारांतरमिदं पूर्वं कृतकरणा कृतकरणभेदावादौ कृत्वा पुरुषभेदमार्गणाकृता, अत्र तु सापेक्षनिरपेक्षभेदौ तथाचाह । साविक्खियरेति द्विविधाः प्रायश्चित्ताह: पुरुषास्तद्यथा । सापेक्षा इतरे च सापेक्षा गच्छ्वासिनस्ते च त्रिधा आचार्या उपाध्याया भिक्षवः, निरपेक्षा जिनकल्पिकादयस्तत्र ये निरपेक्षास्ते सर्वशः सर्वात्मना कृतकरणास्तुशद्रस्य समुच्चयार्थत्वादधिगताः स्थिराश्च, इतरे सापेक्षा द्विविधास्तद्यथा कयाकयात्रा इति पदैकदेशे पदसमुदा योपचारात् कृतकरणा अकृतकरणाच वाशद्धः समुच्चये कृतकरणा अपि द्विधा स्थिरा अस्थिरा अस्थिराव, अकृतकरणा अपि द्विधा स्थिरा अस्थिराश्च एकैके द्विधा गीतार्था श्रगीतार्थाश्व सूत्रे गीतार्था इत्युपलक्षणं, ततोऽगीतार्था अपि विवृताः । अथ किस्वरूपाः कृतकरणा इति कृतकरणस्वरूपमाह । माहिं करणा तेउ उभयपरियाए । अहिगयकयकरणत्तं जोगायतगारिहा केई || भा०१६३ ॥ कृतकरणा नाम ये पष्ठाष्टमादिभिस्तपोविशेषरुभयपर्याये श्रामण्ये पर्याये चत्यर्थः परिकम्मितशरीरास्ते ज्ञातव्यास्तद्विल For Private and Personal Use Only ****++*193*>**++K++**++++**<*03++* पीठिका ।। ५३ ।।
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy