________________
Shri Mahavir Jain Aradhana Kendra
8---++ K-1K+
---
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाथा समासार्थः व्यासार्थंतु भाष्यकृत् व्याचिख्यासुः प्रथमतो गुत्तीय समिहसूय इति व्याख्यानयति । छ । केवलमेव श्रगुत्तो सहसाणाभोगतो व अप्प हिंसा, तहियंतुपडिकमणं श्राउट्टि तवोनवादा ॥ भा ६१ ॥ एवकारो भिन्नक्रमः अगुप्तएव गुप्तिरहित एवकेवलं, उपलक्षणमेतत् तेनसमितिरहित एव केवलमित्यपिद्रष्टव्यं केवल ग्रहणमगुप्तत्वम समितत्वं चैकं केवलं नत्वगुप्तत्वा समितत्वप्रत्ययं प्राणिव्यापादनमापन्न इति प्रतिपादनार्थं, तथा चाह अहिंसा अपशब्दो अभाववाची, अल्पानैवकाचन प्राणिनो हिंसाभवेदिति शेषः, कथमगुप्तोऽ समितोवेत्यतश्राह सहसापदैकदेशेपदसमुदायोपचारात् सहसाकारतोऽना भोगतोवातत्र सहसाकारतो नाम पुत्रं पासिउणं, ढूंढे पाएकुलिंगएपासे, नय तरइति नियत्तेउं, जोगं सहसाकारण मेयं ॥ १ ॥ इत्येवंरूपः, अनाभोगो विस्मृतिः, तहियंतु पडिकमणमिति तत्र सहसा - कारतो नाभोगतो वा केवल एवागुप्तत्वे असमितत्वे चसति प्रायश्चित्तं प्रतिक्रमणं यदिपुनः आउट्टित्ति उपेत्य श्रगुप्तत्वमसम तत्वं वा करोति तदा तत्र प्रायश्चित्तं तपो नवादानं तपसइति गम्यते, कथमदानमिति चेत् ? उच्यते, यदि स्थविरकल्पिकाउपेत्यगुप्तत्वममितत्त्वं वा मनसा समापन्नास्ततस्तपोई प्रायश्चित्तं तेषां न भवति, गच्छनिर्गतानां तुमनसाप्यापन्नानां चतुगुरु प्रायश्चित्तमिति, तदेवंगुप्तिषु समितिषु वेति व्याख्यातमिदानीं प्रतिरूपयोग पदव्याख्यानार्थमाह । छ | पडिरूवग्गहणेणं विणओखलुसूइयो चडविगप्पो, नाणेदंसणेचरणे, पडिरुवंचउत्थयो होइ ॥ भा ६२ ॥ प्रतिरूपग्रहणेन प्रतिरुपशब्दोपादानेन चतुर्विकल्पः चतुष्प्रकारः खलुविनयः सूचितः, चतुःप्रकारत्वमेव दर्शयति, ज्ञाने
For Private and Personal Use Only
*O*+++******+-03 ***++++- ***+