SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * द्वितीयो। विभागः श्री व्यव-1 पांचमासिकं पाएमासिकंच हारसूत्रस्य सूत्रं, जे भिक्खू पंचमासियं परिहारट्राणं पडिसेवित्ता बालोएजा, अपलिउंचियं पालोएमाणस्स पीठिकाऽ पंचमासियं, पलिउंचियं धालोएमाणस्स छम्मासियं ॥ सूत्र-५ ॥ नंतरः। ___ इदमपि तथैव नानात्वमिदं, प्रतिकुंचनायां षष्ठो गुरुमासोऽधिको दीयते, इति पाण्मासिकमत्र प्रतिकुंचके मेघदृष्टांतः ॥४६॥ यथा मेघो गजितानामेगे नोवरिसित्ता, एवं तुमंपि आलोएमित्ति गजित्ता निसिजं काउं आलोइउमाढत्तो, पलिउंचेसि, मा विप्रतिज्ञो भवाहि, सम्म आलोएहि । एतानेव दृष्टांतान् गाथापूर्वार्द्धन भाष्यकृदाह ॥ कुंचियजोहे मालागारे मेहे पलिउंचिए तिगट्ठाणा ॥ द्वैमासिकादिपरिहारस्थानेषु परिकुंचिते यथाक्रममिमे कुंचिकादयो दृष्टांताः तद्यथा, द्वैमासिक परिहारस्थानमापनस्य ITI प्रतिकुंचकस्य दृष्टांतः कुंचिकस्तापसः, त्रैमासिक परिहारस्थानमापनस्य योधः, चतुर्मासिकं परिहारस्थानमापनस्य माला| कारः पंचमासिकं परिहारस्थानमापन्नस्य मेघः, पलिउंचिएत्ति प्रतिकुंचनायां कृतायामाचार्येण सम्यगालोचय मा प्रतिकुंचनां कार्षीरित्युपालब्धः सन् सम्यक् प्रत्यावर्तते, भगवन् मिथ्या मे दुःकृतं सती चोदना सम्यगालोचयामीति, ततः स श्रुतव्यवहारी प्रतिकुंचिते तं तथाप्रत्यावृत्तं संतं पुनरपि त्रीन् वारान् आलोचापयति, तत्र यदि त्रिभिरपि वारैः सदृशमालोचयति, ततो ज्ञातव्यो यथा सम्यगेष प्रत्यावृत्त इति, तदनंतरं च यद्देयं प्रायश्चित्तं तदातव्यमिति, । अथ विसदृशमालोचयति ततो भणति t ॥४६॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy