________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
**
पीठिका
बीव्यवहारसूत्रस्य
॥४८॥
छम्मासाणपरं जं आवजइतं सव्वं छंडिजइ, इति अत्र चोदक आह । किं कारणं न दिज्जइ छम्माताण परतोउ बारुवणा।भणइ गुरुपुण इणमो, जं कारण ज्झोसियासेसा।१४२० | षण्मासानां परत प्रारोपणाप्रायश्चित्तं न दीयते । अत्र किं कारणमाचार्यः प्रतिवचनमाह । जं कारणं ति निमित्तकारणहेतुपु सर्वा विमक्तय इति वचनात् । अत्र हेतौ प्रथमा ततोयमर्थः येन कारणेन पण्मासानां परतः शेपाणि रात्रिंदिवपंचकादीनि प्रायश्चित्तानिज्झोषितानि त्यक्तानि तत्कारणं पुनरिदं वक्ष्यमाणमिति गुरुभणति तदेव कारणं दर्शयति । छ । आरोवणनिप्फन्नं छउमत्थे जं जिणेहि उक्कोस, तं तस्सउ तित्थंमीववहरणं धन्नएिडगं च ॥१॥ छद्मस्थे छमस्थकाले यत् जिनैः स्वस्वकालापेक्षया उत्कृष्टं तपः कर्म कृतं तस्य तीर्थकरस्य तीर्थे तुरेवकारार्थों भिन्नक्रमश्च स चैवं योजनीयस्तदेव तावत्प्रमाणमेवारोपणानिष्पन्नं तपःकर्म व्यवहियते इति व्यवहरणं बहुलवचनात्कर्मण्यनद व्यवहरणीयमिति भावः किंचेत्यत
आह धान्यपिटकमिव धान्यप्रस्थक इव किमुक्तं भवति येन राज्ञा यो धान्यप्रस्थकः स्थापितस्तत्काले स एव व्यवहर्त्तव्यो न पुरातनो नाप्यन्यः स्वगतिपरिकल्पितस्तथा भगवतापि तीर्थकरेण येन छमस्थकाले यावत प्रमाण मुत्कृष्टं तपःकर्म कृतं तस्य तीर्थ आरोपणानिष्पन्नप्रायश्चित्तमपि तावत्प्रमाणमेव व्यवहरणीयं नाधिकमन्यथा राजाज्ञाखंडनतो राजप्रयुक्तदंडस्य च भगवदाज्ञाखंडनतः संसारदंडस्य प्रवृत्तेः एतमेव धान्यपिटकदृष्टांतं भावयति । जोजया पत्थिवो होइ सो तया धन्न पत्थगं, ठावे अन्नं पुरिल्लेणं ववहरंते य दंडए ॥४॥ १४३ ॥
For Private and Personal Use Only