________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यच्चकिंचान्यत् इत्यर्थः छाममस्थिकः सामान्यसाधुगतउपयोगस्तथा यथावस्त्यनुसारी अन्यथा वा विपरीतो भवेत् । प्राचार्यस्त्वति मेधाधारणादि गुणसमन्विततया बहुश्रुततयावातिशयज्ञानीततः शंकितमालोचिते निःशंकितं करोति, तथायद्यपिगृह्णतः शंकितमुपजातं तथापि कदाचित् आलोचयन् स्वप्रज्ञया प्यूहते, ततःशुद्ध मशुद्धंवा स्वयमेव जानाति, यदि वातदीयामालोचनां श्रुत्वा श्रोता आचार्यादिकः पूर्वोक्तेन प्रकारेण यदिवा आचार्यादिकस्य पार्श्वे वहयो लोकाः समागच्छंति, बहुभ्यश्च शृण्वन् कदाचित्तमपि विषयं लोकतः श्रुत्वा जानाति शुद्धमशुद्धं वा, तस्मादालोचयितव्यं, यदुक्तं गुरूणंतिएसिया इति तत्रस्यादित्यस्य व्याख्यानमाह छ। आसंकम वहियंमियहोइ सियाश्रवहिए तहिपगयं, गणतत्ति विप्पमुक्के, विविखेवेवावि प्रासंका॥भा५९॥
स्याच्छद्ध आशंकमिति प्राकृतत्वादाशंकायामवधृतेचार्थे अाशंकानामविभाषा यथास्यादिति कोऽर्थः कदाचिद्भवेत् अध धृतंनामअवधारणं, तत्रतयोद्वयोरर्थयोर्मध्ये अबधृते अवधारणे प्रकृतमधिकारः अवधारणार्थोत्रस्याच्छब्दःइतिभावः ततोयमर्थः गुरुणा मंतिकेनियमादालोचना, यदिवा आशंकायानपि प्रकृतं, तत्रायमर्थः गुरूणामंतिकेस्यात्तावदालोचना यदि पुनराचार्यो गणतृप्तिविप्रमुक्तोभवति, ततस्तस्मिन् गणतृप्तिविप्रमुक्ते उपाध्यायस्य समीपे पालोचना, अथोपाध्यायस्यापिकुलादि कार्यः श्राद्धादि कथनैर्वाप्याक्षेपस्ततो अन्यस्य गीतार्थस्य तदभावे अगीतार्थस्य समीपे आलोचयितव्यं, गतमालोचनाहप्रायश्चित्त मिदानी प्रतिक्रमणार्ह मभिधत्सुराह छ।
For Private and Personal Use Only