________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवहारसूत्रस्य
लघुरात्रिंदिवपंचविंशतिकं गुरुरात्रिंदिवपंचविंशतिकं । मासो लहुओ गुरुओत्ति लघुमासो गुरुमासाः । चत्वारो लघुमासाश्चवारो गुरुमासा, पण्मासा लघवः पण्मासा गुरवः, तथा छेदः कतिपयपर्यायस्य, मूलं सर्वपयोयोच्छेदेन व्रतारोपणं, तहदुगवत्ति अनवस्थाप्यं पारांचितं च; इह पारांचितप्रायश्चित्तवर्ती प्रायो जिनकल्पिकप्रतिरूपको वर्तते उक्तं च पारंचिउएगागीइच्चादि, जिणकप्पियपडिरूवगो इति अनवस्थाप्यप्रायश्चित्तव_प्येवं गुणः उक्तं च संघयणविरियागम सुत्तविही एजो समुज्जुत्तो निग्गाहजुत्तो तबस्सी, पवयण सारे गहियअत्थो ॥ १॥ तिलतुसतिभागमित्तोवि जस्स असुभो न विजए, भावो; निज्जूहणारिहो सो, से से निज्जूहण नस्थि ॥२॥ एयगुणसंपन्नो पावइ अणवट्टाणमुत्तमगुणो हो, एय गुण विप्पहीणोतारिसगंभीरे भरे मूलं ॥३॥ इति । एतौ चैकांततो निरपेक्षौ, सापेक्षाणां त्वयं प्रायश्चित्तदानविधिः कथयितुमुपांतस्ततो मूलादारभ्य प्रायश्चित्तदानविधिरुच्यते तथा चाह । पढमस्स होइ मलं विइए मूलं वेदोच छगुरुगा; जयणाए होइ सुद्धो, अजयणा गुरुगा तिविहभेदो |
प्रथमस्याचार्यस्य कृतकरणस्य सापेक्षस्य महत्यपिअपराधे सापेक्षत्वात् प्रायश्चित्तं मूलमुपलक्षणमेतत् तेन तस्यैवाकृतकरणस्यासमर्थात् । छेद इत्यपि द्रष्टव्यं, द्वितीय उपाध्याये कृतकरणे । तथारूपायां धृतिबलसमर्थतायां मूलमितरथा च्छेदः । अकृतकरणे गुरुपण्मासिकं, इहाचार्य उपाध्यायो वा यदि यतनया कारणे देशकालानुरूपं प्रायश्चित्तस्थाने अवर्विष्ट, तदा शुद्धो न प्रायश्चितविषयः यतनया कारण प्रवृत्तेः अयतनया तु प्रायश्चित्तस्थाने प्रवृत्ती मूलं छेदो बाचार्यस्य, उपाध्यायस्य तु गुरुकादारम्योक्तप्रकारेण त्रिविधा प्रायश्चित्तस्य भेदः पगुरुछेदो मूलं च, एवंमुक्तानुसारतो भिक्षुष्वपि प्रायश्चित्तदानविधि
For Private and Personal Use Only