________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+kt
+oke---*
-*
श्री व्यव
भवतीति न्यायात , ततो डौ स्थापनामासावेक आरोपणामासा दश प्रागुक्ता इति लब्धाः प्रतिमविता मासास्त्रयोदश, पुनः * द्वितीयो हारसूत्रस्य शिष्यः पृच्छति, विंशिका स्थापना पंचविंशतिदिना चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना? उच्यते, त्रयोविंशतिभिर्मासैस्त- विभाग: पीठिका- थाहि स्थापनादिवसा विंशतिरारोपणादिवसाः पंचविंशतिरेतमिलिताः पंचचत्वारिंशत् ते षण्मासदिवसेभ्योऽशीतिशतसंख्येभ्यः नंतरः।
शोध्यंते, जातं शेषं पंचत्रिंशत्शतं, ततोऽधिकतया पंचविंशतिदिनया आरोपणया तस्य भागो हियते, तत्रोपरितनो राशिः।
शुद्धं भागं न प्रयच्छति, पंचदशसु च प्रचिप्तेषु प्रयच्छतीति पंचदशपरिमाणोऽत्र झोषः प्रक्षिप्यते, लब्धाः षण्मासाः, ॥६७॥ तथाधिकृतारोपणायाः पंचभिर्भागो वियते, लब्धा पंचः, ते द्विरूपहीनाः क्रियते, जातात्रयः एतावंतश्वारोपणाया मासा
यदि चेयं तृतीयारोपणेति तिण्हंपि गुणसु लद्धं इच्छियरूवणाए जइ मासा इति वक्ष्यमाणवचनात् ते षण्मासाखिमि
गुण्यंते, जाता अष्टादश द्वौ स्थापनामामो यथारोपणामासा इति, सर्वसंख्यया त्रयोविंशतिमासाः अथवा अन्यथा में झोपपरिमाणं कथयति; ठवणादिवसे माणा विसोहइत्ताण भयह रूवणाए॥जोछेयं सविसेसो अकसिणरुवणाए सोझोसो॥१८॥
____ मानाद षण्मासदिवसपरिमाणात् अशीतिशतात् स्थापनादिवसात् अधिकृतस्थापनावासरान् विशोधय, विशोध्य च il यच्छेषमवतिष्ठते, तदारोपणया अधिकृतारोपणादिवसैर्भज, भागहारं कुर्यात , भागे च हृते यः छेदादंशानां विश्लेषः इह
विशेषे कृते सति यदवतिष्ठते, तदपि विश्लेषतो जातत्वात् विश्लेषः, स तावत्प्रमाणोऽकृत्स्नारोपणायां झोषः, यथा षण्मासदिवसपरिमाणभूतात् अशीतिशतात् विशिकायाः स्थापनायाः दिवसा विंशतिरिति, ततो विंशतिःशोध्यंते जातं पश्यधिक
-*-*
-*
For Private and Personal Use Only