SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छत्स्नति व्यवह व्याकरणो झोप उक्तंच, मासिनिलेपो न शुध्याते. ततः । सामाः यथा केनापि पुष्ट, सचदुच्यते, इह १०णा मा पंचदशदिनानि शोमा अघि आरोपणा कृत्स्नभागहरणात् कृत्स्नेति व्यवड़ियते, ॥ यदि पुनर्निर्लेपो न शुध्यति, ततः क्षिपति झोषां यस्मिन् प्रक्षिप्ते समो भागहारो भवति, स राशिः समकरणो झोष उक्तंच, झोसित्ति वा समकरणत्ति वा एगठं । सा च प्रारोपणा अकस्नभागहरणात् अकृत्स्नेति व्यवहत्तेव्या, तथाच यथोक्तस्वरूपमेव झोषमुपदर्शयति । जेत्तियमेत्तेणं जो, सुद्धं भागं पयच्छती रासीतनियमेनं पवित्र अकसिणवणाए झोसग्गं ॥१८७॥ यावन्मात्रेण प्रक्षिप्तेन सोऽधिकृतराशिः शुद्धं निर्लेप भागं प्रयच्छति, तावन्मानं प्रक्षिप, एतत् अकृत्स्ना आरोपणाया उक्तशब्दार्था झोषाग्रं झोषपरिमाणं यथा केनापि पृष्टं, विंशिका स्थापना पाक्षिकी चारोपणा कतिभिर्मासैः प्रतिसेवितैनिष्पन्ना ? उच्यते. त्रयोदशभिर्मासैः कथमेतदवसीयते, इति चंदुच्यते, इह षण्णां मासानामशीतं दिवसशतमित्यशीतं शतं ध्रियते १८० ॥ ततो विशिकायाः स्थापनाया विंशतिदिनानि पाक्षिक्याचारोपणायाः पंचदशदिनानि शोध्यंते, ठवणारोव णादिवसे माणाइ विसोहइ त्तु इति वचनात् , शेषं जातं, पंचचत्वारिशं शतं इच्छियरुवणाए भइए इति वचनात् अधिकृतया पंचदशदिनया आरोपणया भागो हियते, तत्र चोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पंचसु प्रक्षिप्तेषु प्रयच्छतीति पंचपरिमाणोच झोपः पक्षिप्यते, ततो भागे हृते लब्धा दशमासाः तथा दिवसा: पंचहि भइया दुरूवहीणाउ ते भवे मासा इति वक्ष्यमाणवचमा स्थापनादिवसानां विंशतः पंचभिर्भागो हियते, लब्धाश्चत्वारस्ते द्विरूपहीनाः क्रियते, स्थिती द्वी मासौ स्थापनाया तथा पंचदशदिनाया आरोपणाया: पंचभिर्भागो ड्रियते, लब्धास्वयस्त द्विरूपहीनाः कृता जात एको लब्ध पारोपणाया एको मासः, तेन यदि वा प्रथमेयमारोपणेति लब्धा मासा दश एकेन गुण्यते जाता दर्शव एकेन गुणितं, तदेव १२ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy