________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋतु:मासपरिपूर्णानि त्रिंशदिनानि एकषष्टियुगेऋतुर्मासइत्येकषष्ट्याअनंतरोदितस्यध्रुवराशेर्भागहरणे एतावत्तोलभ्यमानत्वात् । आदित्य आदित्य मासो भवति, त्रिंशदहोरात्रा अहोरात्रास्याईयतः सूर्यस्ययुगे मासाः षष्टिस्ततः षष्ट्याध्रुवराशेभोगहरणे एतावअभ्यते इति अभिवर्द्धितो अभिवद्भुितमास एकत्रिंशदहोरात्रा एकस्यचाहोरात्रस्य चतुर्विशत्युत्तररातभागानामेकविंशशतं एकविंशत्यधिकंशतं ३१११३ तथाहि एकोनचत्वारिंशच्छतानांपंचषष्ट्यधिकानां ३९६५ चतुर्विशत्युत्तरेण शतेनभागे द्रियमाणे यथोक्तं लम्यतएवेति अथवा न भागैः संख्या किंतुमुहूर्त्तादिभिरताह । एकत्तीसंचदिणाइ गुत्तीसमुहत्तसत्तरसभागा एथ्थपुणअहिगारोनायव्वोकम्ममासेण ॥ भा ॥ २५॥
एकत्रिंशद्दिनानि एकोनत्रिंशन्मुहूर्त्ता सप्तदशद्वापष्टिभागाः ३१-२६-१७-६२ एकत्रिंशतदिनानितावत् पूर्ववत्ततोयदेकाविंशत्युत्तरंशतमवशेषजातंतत्अहोरात्रस्यत्रिंशमुहूताईतिमुहूर्तानयनायात्रिंशतागुण्यतेजातानि त्रिंशदधिकानिषदत्रिंशत्शतानि ३६३० एतेषांचतुर्विशत्यधिकेनशतेनभागहरणं लब्धाएकत्रिरात्मुहूर्त्ता २६ शेषमवतिष्टते चतुःत्रिंशत् । ३४ सद्वाषष्टिभागानयनायद्वाषष्ट्यागुण्यते जातान्येकविंशतिशतान्यष्टोत्तराणि २१०८ । तेषां चतुर्विशत्युत्तरशतेनभागोहियतेलब्धाःपरिपूर्णाःसप्तदशद्वाषष्टिभागाः १७ अत्रपुनः प्रायश्चित्तविधावधिकार प्रकृतंज्ञातव्यो नक्षत्रादिनामासानां मध्येकर्ममासेन, संप्रति भावमासप्रतिपादनार्थमाह। मूलादिवेदगोखलु भावेजोवाविजाणतोतस्स नहिग्गिनाणतोग्गीणाणंभावोततो प्रणलोभा॥२६॥
भावभावोमासोद्विधा मागमतो नोआगमतश्चतत्रनोआगमतः खलुमूलादिवेदकः, मूलकंदकांडपत्रपुष्पफलवेदकः किमुक्तं
For Private and Personal Use Only