SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारस्त्रस्य पीठिका नंतरः। द्वितीयो विभाग। भेदस्ततएतदुक्तं भवति गुणकारभागहारयोषष्ट्याअपवर्तोऽपवर्तनाक्रियते । दोहिं तु हितेभागे जेलद्धाते बिसठिभागाओ एएसिमागयफलंरिक्खाईणं कमेणइमं भा०॥२२॥ भागहारराशेश्चतुर्विशत्यधिकशतप्रमाणस्यद्वाषष्टया पवर्तनायां जातौद्वौ ताभ्यांतुद्वाभ्यांइते भागे ये घंका लन्धास्तद्विषष्टिभागाएव तुरेवकारार्थोः मुहूर्तस्य ज्ञातव्याः सांप्रतमागतफलप्रतिपादनार्थमिदभाह एएसिमित्यादि एतेषां भागहाराणांमृक्षादीनां नक्षत्रादिमासानां दिनपरिमाणा नयनायभागं हरता, यत् आगतमेवफलमागतफलं तत् क्रमेण ऋक्षादि मासपरिपाट्या इदं वक्ष्यमाणंतदेवाह । अहोरत्तसत्तवीसंति सत्तसत्तट्ठिभागनक्खत्तो; चंदो उउगुणतीसं बिसट्ठिभागायबत्तीसं ॥भा०॥२३॥ __नाक्षत्रो नक्षत्र संबंधीमासः सप्तविंशति रहोरात्राः सप्तषष्टिभागाः त्रिःसप्त त्रयोवारासप्त एकविंशतिरित्यर्थः २७१७ तथाहियुगदिनराशिः त्रिंशदधिकाष्टादश शतप्रमाणो ध्रियते, तस्य सप्तपष्टियुगेनक्षत्र मासा, इति सप्तषष्ट्या भागोहियते लन्धासप्तर्विशति रहोरात्रा एकविंशतिरहोरात्रस्यसप्तपष्टिभागाः, तथा चांद्रश्चंद्रमासएकोनत्रिंशदहोरात्राद्वाषष्टिभागा अहोरात्रस्यद्वात्रिंशत् २६३. तथाहितस्यैवयुगदिनरााशस्त्रिंशदधिकाष्टादशशतमानस्य युगे चंद्रमासाद्वापष्टिरिति द्वाषष्ट्यामागेहतेएतावदेवलभ्यते इति । उडुमासोतीसदिणाप्राइच्चोतीसहोइ अद्धंच अभिवडिएकत्तीसाएगवीससयंचभागाणां ॥ भा० ॥ २४ ॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy