________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चत्वारिंशदधिकानि ३८४४ उपरितनंचएकविंशत्युत्तरं शतं तत्रप्रक्षिप्यते जातोयथोक्तप्रमाणो राशिः ।। ३९६५ ॥ तंस्थापयित्वाकिमित्याह । एयस्सभागहरणं चउवीसेणं सएणकायव्वं जेलद्धातेदिवसा सेसाभागामुणेयव्वा ॥ भा०॥ १९ ॥
एतस्यअनंतरोदितस्य पंचषष्टयधिकैकोनचत्वारिंशच्छतप्रमाणस्यराशेश्चतुर्विंशत्यधिकेनशतेनभागहरणं भागेचहृते अंकालब्धास्ते दिवसा ज्ञातव्याः शेषास्त्वंका उद्धरिता अहोरात्रस्य चतुर्विशत्युत्तरशतभागाः।। अहवावितीसइगुणे, सेसेतेणेवभागहारेण ॥ भइयं मिजंतु लब्भइ तेउमुहुत्तामुणेयव्वा ॥भा०॥२०॥
अथवेतिप्रकारांतरद्योतने, तच्चप्रकारांतरमिदं लब्ध दिवसानामुपरिभागास्तावत्तदवस्था एव धियंते तथैव शास्त्रे व्यवहार दर्शनात् अथवा अपिसमुच्चये स च समुच्चयः प्रकारांतरस्यै वान्यस्या श्रूयमाणत्वात् शेषे उडरिते राशौमुहूर्त्तानयनायस्त्रिंशद्णेकृतेततस्तेनैव चतुर्विंशत्युत्तरशतप्रमाणेन भागहारेण भक्ते यत्लभ्यतेतेमुह ज्ञातव्या तस्सविजंअवसेसं वावठीएउतस्सगुणकारो गुणकारभागहारे बावठीएयउववहो । भा० ॥ २१ ॥
तस्यापिमुहूर्तस्यसंबंधियदवशेषमुद्धरितं तस्यमुहूर्त्तगतद्वाषष्टिभागानयनाय द्वाषष्ट्या गुणकारः गुणकरणं किमुक्तं भवति यदवशेषतिष्टति, ततुद्वाषष्ट्या गुण्यते ततोगुणकारभागहारेइतियस्योपरितनस्यराशेर्गुणकरमभवत् स गुणकार योगात् गुणकारः, अनस्तनस्तुभागहरतीति भागहारः गुणकारश्च भागहारश्च गुणकारभागहारं समाहारो द्वंद्वस्तस्मिन् षष्टीसप्तम्योरर्थप्रत्य
For Private and Personal Use Only