________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य। पीठिकानंतरः।
द्वितीयो विभागः।
॥ ६
॥
भवति । योधान्यमाषजीवोधान्यमापभवेवत्तेमानो मूलरूपतयाकंदरूपतयाकांडरूपतयापत्ररूपतया पुष्परूपतयाफलरूपतया वा धान्यमाषभावायुर्वेदयते, सनोमागमतोभावमासः, प्राकृतेमाषशद्वस्यापिमासइतिरूपसंभवात आगमताह जोवाविजाणतोतस्स तस्यमाषस्यमासस्य वा योज्ञायकोज्ञाता अपिशब्दादुपयुक्तश्चसागमतोभावमासः, उपयोगोभावनिक्षेपइतिवचनात अपराह नहीत्यादि. ननुयदिमासस्यज्ञातातत्रचोपयुक्तस्तथापिकथमसौभावमासःतयग्नि ज्ञानोपयुक्तोमाणवकोग्निहपाकाद्यर्थ क्रियाकारित्वाभावात मूरिराह नाणमित्यादि यदेतदुक्तंतदसत्सम्यग्वस्तुतचापरिज्ञानात् इहाद्यथोभिधानप्रत्ययास्तन्यनामधेयाः । तथाहिघटोपिघट इत्यभिधीयते घटशब्दोपिघटज्ञानमपि घटइति एतच्च सवेवादिनामविसंवादस्थानं ततोमासज्ञानमपिमासशब्दवाच्यंतञ्चभावो जीवगुणत्वात सचज्ञानल क्षणोभावस्तस्मादात्मनोऽनन्यइतिमास ज्ञानोपयुक्तोभावमासः अत्र पडिधमासनिक्षेप मध्येकालमासेनाधिकारस्तत्रापिकम्मेमासेनेत्यनंतरमेवोक्तं शेषास्त्वपाकरणबुद्ध्योपन्यस्ताः एतदेवनिक्षेप प्ररूपणायाः फलंगन प्रस्तुतस्यव्याकरणमप्रस्तुतस्यनिराकरणमिति, यदुक्त मप्रसुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाचनिक्षेपः फलवानितितदेवंमासनिक्षेपप्ररूपणाकृता संप्रति परिहार शब्द निक्षेप प्ररूपणार्थमाह ।। नामंठवणादविए परिरयपरिहरणवजणुग्गहता; भावावणेसुद्धे नव परिहारस्स नामाई ॥भा।। २७ ।।
परिहारशब्दोविभक्तिपरिणामेन सर्वत्रसंबध्यते, तद्यथानाम परिहारः स्थापनापरिहार । दविएइतिद्रव्योद्रव्यविषयः परिहारोद्रव्यपरिहारः, परिग्यपरिहारः परिहरण परिहार:वृजीवर्जनेवृज्यतेइति वर्जनकर्मण्यनटवर्जनमित्यर्थः वर्जनस्यपरिहारोव
For Private and Personal Use Only