________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
पीठिका -
नंतरः ।
॥ ४८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुतं चोयग मा गद्दभत्ति कोट्ठारतिय दुवेय खल्लाडा; श्रद्धाणे सेवियंमी सव्वेसिं घेत्तुणं दिणं ॥ भा. १४४॥ प्रथमतः प्रमाणत्वेन सूत्रमुपन्यसनीयं ततश्चोदकवचनमुत्क्षिप्य मा इति प्रतिषेधो वक्तव्यस्तदनंतरं गर्दभदृष्टांतः ततोऽध्वनि सेवितेऽनेकवारं मासिके परिहारस्थाने तेषां समविषमतया दिवसान् गृहीत्वा दत्तमेकं मासिकं प्रायश्चित्तमित्युक्ते चोदकवचनमुत्क्षिप्य कोष्ठागारत्रयं दृष्टांतत्वेनोपन्यस्तव्यं, तदनंतरं च भूयः परवचनमाशंक्य द्वौ खल्वाटौ दृष्टांतो करणीयाविति गाथाक्षरयोजना, भावार्थ स्वयमेव भाष्यकृद्वक्ष्यते, तत्र सुतं चोयग मा इत्येतत् व्याख्यानयन्नाह ।
श्रवियहुसुत्ते भणियं सुत्तं विसमंति मा भणसु एवं; संभवइ न साहेऊ अत्ता जेणालियं ब्बूया ॥ १४५॥
अपिचेति रागद्वषेवत्ता भावहेत्वंतरसमुच्चये न आस्तां गीतार्थागीतार्थभेदेनयथौचित्यप्रायश्चित्तदानतो न वयं रागद्वेषवंतोऽपि च अन्यच्च सूत्रमेवंविधेष्वर्थेषु प्रमाणं, सूत्रे बहुनिश्चितं विषमास्वपि प्रतिसेवनासु तुल्यं प्रायश्चित्तं भणितं, ततो न कश्विदोषः एतावता सूत्रमिति व्याख्यातं, अत्र चोदक आह । ननु सूत्रमेव विषमं न समीचीनं परस्परविरुद्धत्वात्, तथाह्यादिमेषु पंचसु सूत्रेषु यावत् प्रतिसेवितं तावत् परिपूर्णस्य दानमुत्तरेषु तु पंचसूत्रेषु बहुशः प्रतिसेवितेष्वपि मासिकादिष्वेकैकसंख्याकस्य मासिकादेर्दानं नच विषमासु प्रतिसेवनासु समं प्रायश्चित्तदातुमुचितमिति । एतावता चोदक इति व्याख्यातमिदानीमेतदेव चोदकवचनमुत्क्षिप्य मिति व्याख्यानयति, सुत्तं विसमंतीत्यादि एवमुवदर्शितेन प्रकारेण सूत्रं विषममिति, मा भण मा वादीः, यतः सूत्रस्य अर्थतः कर्त्तारो भगवंतो वीतरागाः सर्वज्ञाः अथथं भासइ अरिहा इति वचनात् एवं च परमार्थतः श्राप्ताः
For Private and Personal Use Only
->***---*६03-**03+0/- (C)
द्वितीयो
विभागः।
॥ ४८ ॥