________________
Shri Mahavir Jain Aradhana Kendra
********** *0303-4+*--****
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्यापि च प्रत्ययो भवति यथाहं विसदृशभणनेन मायावी लक्षिस्ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्वं दातव्यं । तदनंतरमपराधनिमित्तं प्रायश्चित्तमितिः अत्रैवार्थे दृष्टांतमाह ।
तिनिउ वारा जह दंडियस्स पलिउंचियंगि अस्सुवमा; सुद्धस्स होड़ मासो, पलिउंचिइचिमंवऽप्ां ॥ १३८ ॥
दंडको नामकरण पतिस्तस्य यथा अपन्यायपीडितं करणमुपस्थितं किं मायाव्येषोऽमायावी चेति परिज्ञानाय त्रीन् वारान्अपन्यायमुच्चारयतुमभियोग, एवं श्रुतव्यवहारिणोपि प्रतिचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थितमेप प्रतिकुंचना परो न वेति परिज्ञानार्थं श्रीन् वारान् उच्चारयितुं संरंभः, ततो यदा श्रुतव्यवहरिभिस्त्रिकृत्व आलोचनाप्रदापनेनागमव्यवहारिभिः प्रथमवेलायामप्यागमबलेन तस्य प्रतिकुंचितकौटिल्यं ज्ञातं भवति, तदा तस्मिन् प्रतिकुंचिते ज्ञाते अश्वोमा अश्वष्टतः क्रियते, यथा आर्य शृणु, तावदिदमुदाहरणं ।
जहा करसह रमो एगो आसो सव्वलखण संजुत्तो धावणपवणसमथ्यो, तस्स आसस्स गुणेणं अजेयो, सो राया सब्वे सामंतराइयो आज्ञापयति, ताहे सामंतराइयो अप्पयो सभासु भांति, नत्थि एरिसो कोइ पुरिसो जो तमबहारितो आखेति, सब्वेहिं भणियं, सो पुरिसपंजरत्थो चिट्ठइ, गच्छइ वा न पवनो सको हरिउं, एगस्स रखो एगेण पुरिसेण भणियं, जइ सो मारेयन्वो तो मारेमि, ताहे रक्षा भणियं मा अम्हं तस्स वा भवउ वाहएहत्ति, ततो सो तत्थ गतो, तेण छन्नपदे संठिए
For Private and Personal Use Only