________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठि
श्री व्यवहारसूत्रस्य
॥४॥
अत्र तृतीयभंगेनाधिकारस्तत्रापि सूत्रवेलायां सूत्रविद्भिरर्थवेलाया मर्यविद्भिस्तदुभयवेलायां तदुभयविद्भिरिति, सूत्रार्थतदुभयग्रहणं ॥अणिस्सियववहारकारी य इति निश्रारागः निश्रा संजाता अस्येति निश्रितो, ननिश्रितोऽनिश्रितः स चासौ व्यवहारश्च अनिश्रितव्यवहारस्तस्करणशीला अनिश्रितव्यवहारकारिण न रागेण व्यवहारकारिण इति भावः एकग्रहणे तजातीयस्यापि ग्रहणमितिन्यायादनुपश्रितव्यवहारकारिण इत्यपिद्रष्टव्यं, तत्र उपश्रा नाम द्वेषः उपश्रा संजाता अस्येति उपश्रितो न उपश्रितोऽनुपश्रितः स चासौ व्यवहारश्च तत्करणशाला अनुपश्रितव्यवहारकारिण; न द्वेषेण व्यवहारकारिण इत्यर्थः अथवा एषोऽनुवर्तितः स न मह्यमाहारादिकमानीय दास्यतीत्यपेक्षा निश्रा एष मदीयः शिष्यो यदि वा प्रतीच्छकोऽथवामदीयं मात्रादिकुलमतत् मदीया वा एते श्रावका इत्यपेक्षा उपश्राशेषं तथैव, अनानिश्रितव्यवहारकारिण इति किमुक्तं भवति? लंचोपचारनिरपेक्षाव्यवहारकारिणः न रागेण व्यवहारकारिण इति किमुक्तं भवति पक्षपातनिरपेक्षव्यवहारपरिच्छेत्ता इति, अथ प्रियधर्मदृढधर्मसंविग्नसूत्रार्थतदुभयविद्ग्रहणे किं फलमित्यत आह ॥ छ॥ पियधम्मे दृढधम्मेय, पच्चओ होइ गीयसंविग्गे, रागो उहोइ निस्सा उवस्सितो दोससंजुत्तो॥भा१५॥
प्रियधर्मणि दृढधर्मे च समुच्चये भिन्नक्रमश्च, गीते गीतार्थे सूत्रार्थतदुभयविदि संविने च प्रायश्चित्तं ददतिप्रत्ययो विश्वासो भवति यथायं प्रियधर्मी दृढधोगीतार्थः संविग्नश्चे ति नान्यथा प्रायश्चित्तव्यवहारकारीति, प्रियधर्मादिपदानामुपन्यासः, तथा अनिश्रितव्यवहारकारिण इत्यत्र योनिश्राशद्धस्तदर्थमाचष्टे, रागस्तु भवति निश्रा, अनुपश्रितव्यवहारकारिण इत्यत्रोपश्रित
For Private and Personal Use Only