SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका - नंतरः । ॥ १८ ॥ +*+64 +-- 10/1 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रात्र व अस्तायां विष्टिव्यतीपातादिदोष कलितेपि दिवसरात्रौ वा दीयते इति भावः दोषाभावात् तथा पूर्वमूरि भिरनुज्ञातत्वात्, विक्खवतो वा वेत्ति विपक्षतो वापि ते द्वै श्रद्ये आलोचने भवेयातां अप्रशस्तस्य प्रशस्तो विपक्षस्ततोऽयमर्थः प्रशस्ते वा दिवसे रात्रौ वा ते स्यातामिति विवक्खतो होउ तहयाओ इति तृतीया पुनरपराधालोचना विभागतो दीयमाना विपक्षतः सर्वस्य वाक्यस्य विपक्षव्यवच्छेदफलतया सावधारणत्वाद्विपचत एव प्रशस्तएव दिवसे रात्रौ वा भवतीति भावः सांप्रतमोघालोचनायाः प्रकारमाह अपामूलगुणेसु उत्तरगुणतो विराणा अप्पा | अप्पापा सथ्यादिसु दाणग्गह संप - योगोहा ॥ भा० ॥ ५५ पास्तोकविराधना मूलगुणेषु प्राणातिपातनिवृत्यादिषु रात्रिभोजनविरमणपर्यंतेषु श्रल्पा विराधना उत्तरगुणेषु पिंडविशुद्ध्यादिषु श्रल्पा विराधना पार्श्वस्थादिषु पार्श्वस्थावसन्नकुशील संसक्तेषु दानग्रहसंप्रयोगतः दानसंप्रयोगतो ग्रहण संप्रयोगतश्च एषा ओघत ओघेनालोचना एवमालोच्य मंडन्यामेकत्रसमुद्दिशंति विहारविभागालोचनाया विधिमाह ॥ भिरकादिनिग्गए सुरहिते वियडति फहुगपईओ सव्वसमक्खं केईते विसरियंनुसारेंति ॥ भा० ॥ ५६ ॥ भिक्षादिनिर्गतेषु भिक्षार्थमादिशद्वाद्विचारभूमिगमनार्थमन्यप्रयोजनार्थ वा बहिर्विनिर्गतेषु साधुषु किमुक्तं भवति यस्यां वेलायां शिष्याः प्रतीच्छकाच वहिर्विनिर्गता भवति तदानीं रहिते रहितस्य एकाकिन आचार्यस्य समीपे स्पर्द्धकपतिकाः स्पर्द्धकखामिनो विकटयंति, केचित् पुनराचार्या एतद् ब्रुवते ये स्पर्धकपतिना सह समागताः साधवस्तेषां समक्षं स्पर्धकपतयो विकटयंति, किंकारणमिति चेत् । श्राहते वीसरियंनुसारेंति, यस्मात्ते यत् किमपि विस्मृतं तत् स्मारयति कथयति संप्रति यत् For Private and Personal Use Only --********* ************************* द्वितीयो विभागः ॥ १८ ॥
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy