________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
भी व्यवहारपत्रस्य पीठिका नंतरः।
द्वितीयो विभागः॥
बहुकेषु मा आरोवणेति प्रा
यथाहि
॥५६॥
कस्य मासस्य प्रतिसे
समस्तमाससफलीकरणार्थ तत्र स्थापनारोपणे क्रियेते, इतिभावः, अतिपरिणामके दोषानुपदर्शयति; ठवणामेत्तं प्रारोवणत्ति नाऊणमति परिणामो ॥ कुज्जा व अइपसंगं बहुए सेवितुमाविगडे ॥१७२॥
अतिपरिणामकेपि यदि बहुकेषु मासेषु प्रतिसेवितेष्वेको मासः स्थापनारोपणाद्वयतिरेकेण दीयते, ततः सोप्येवं चिंतयेत् , भाषेत वा, यथा यदेतदागमे गीयते आरोवणेत्ति प्रायश्चित्तमिति, ततः स्थापनामात्रं, मात्र शब्दस्तात्पर्यार्थविश्रांतस्तुन्यवाची यदाह, निशीथचूर्णिक , मात्रशब्दस्तुन्यवाचीति, यथाहि स्थापना शक्रादेः शक्रादिलक्षणतात्विकार्थशून्या एवमारोपणाप्यागमे गीयमाना तात्विकार्थशून्या बहुष्वपि मासेषु प्रतिसेवितेष्वेकस्य मासस्य प्रदानाद , यद्वा स्थापनामात्रमारोपणेति ज्ञात्वाऽतिपरिणामोऽतिप्रसंगं कुर्याद , पुनःपुनस्तत्रैव प्रवर्त्तते; बहुकेष्वपि मासेषु प्रतिसेवितेष्वेकस्य प्रायश्चित्तं लमे इति बुद्धः, यदिवा अकन्प्यप्रतिसेवनया बहून्मासान् प्रतिसेव्य सर्वान् मासान् नाविकटयेत् , नालोचयेत् किंत्वेकमेव बहुष्वपि मासेषु प्रतिसेवितेष्वेकमासस्तत्वतः प्रायश्चित्तमित्यवगमात् ।। तस्मादपरिणामकेऽतिपरिणामके च सकलमाससफलीकरणाय स्थापनारोपणाप्रकारेण प्रायश्चित्तं दातव्यं इह स्थापनायाश्चत्वारि स्थानानि तद्यथा, प्रथमं त्रिंशत्स्थानात्मक, द्वितीयं त्रयस्त्रिंशत्स्थानात्मक, तृतीयं पंचत्रिंशत्रस्थानात्मकं चतुर्थमेकोनाशीत्यधिकस्थानशतात्मकमारोपणाया अपि चत्वारि स्थानानि तद्यथा, प्रथमं त्रिंशत्स्थानात्मकं द्वितीयं त्रयस्त्रिंशत्रस्थानात्मकं तृतीयं पंचत्रिंशस्थानात्मकं चतुर्थमेकोनाशीत्यधिकस्थानकशतप्रमाणमतः सांप्रतमेतेषां चतुर्था स्थापनास्थानानां चारोपणास्थानानां यानि जघन्यानि स्थानानि तानि प्रतिपादयति;
प्रसंग काला बहुचपि मासे याहि स्थापना नामावं, मात्र ।
॥
४॥
For Private and Personal Use Only