________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षमते, मह्यं कथयति अहं च दोषानुरूपं दंडं प्रयच्छामि । अन्यथैकतरपक्षपातकरणतो गच्छ मुद्राभंगः सर्वज्ञानाविलोपश्च, तस्मादत्रापि तव दुष्करमिति न स्थातुमुचित्तं, स्तब्धः पुनरेवं भएयते । अस्माकमियं सामाचारी चंक्रमणादि कुर्वति गुरावभ्युत्थातव्यं, अनभ्युत्तिष्ठतः प्रायश्चित्तप्रदानमिति, लुब्धं प्रत्येषा वागयतना उत्कृष्टद्रव्याणि मोदकादीनि अस्माकमपि बालवृद्धग्लानप्राघूर्णकेभ्यो दीयंते, तदेवं स्वच्छंदचारित्रप्रभृतीनां निवारणे वाग्यतनोक्ता. यदि पुनरेते तथा निवारिता अपि न वक्ष्यमाणप्रकारेण प्रत्यावर्त्तते, नापि निर्गच्छंति येपि च विशुद्धनिर्गमाः प्रतीच्छिताः संतः सीदति तेषां परिस्थापने यतनामाह, निग्गममुत्तस्स छम्मेणं यदा परिस्थापयितुमिष्यमाणस्य स्वयं भिक्षादिनिमित्तं निर्गमो भवति, यदा वा रात्रौ निर्भरनिद्रया सुप्तस्तदा तं त्यक्त्वा नंष्टव्यं, कथमित्याह छन्नेनाप्रकटमल्पसागारिकं किमुक्तं भवति, येऽपरिणता बालादयो वा गच्छे तत्रां तेषां न कथ्यते । यथामुमेवं त्यक्त्वा नष्टव्यमिति, मा रहस्यभेदं कार्युरिति कृत्वेति एष गाथार्थः, सांप्रतमेनमेव गाथार्थ विनेयजनानुग्रहाय विवृणोति ॥
नस्थि यं मि जमिच्छसि सुयं मया श्रामसंकियं तं तु, न य संकियं तु दिज्जइ निस्संकसुए गवेस्साहि ॥ भा ०९४ ॥
यदिच्छसि शास्त्रं श्रोतुं तदेतत् मे मम पार्श्वे नास्ति, अथ ब्रूयात् मयेदं श्रुतं यथामुकं शास्त्रं भवद्भिः श्रुतमिति तत्राह* आम तत् शास्त्रं मया श्रुतं केवलमिदानीं शंकितं जातं, नच शंकित दीयते तस्माभिःशंकश्रुतान् गवेषय, संघाडइतिमंडलीति च द्वारद्वयं व्याचिख्यासुराह ।।
For Private and Personal Use Only