________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यव-1*
द्वितीयो विभाग।
M
हारसूत्रस्यपीठिकानंतरः।
एगागिस्स न लब्भा, वियारादीवि जयणसच्छंदे । भोयणसुत्ते मंडलि पढ़ते वा नियोयंति ॥भा०९५॥
स्वच्छंदे स्वच्छंदमती निवारणार्थमियं वाग्यतना, अस्माकमेकाकिनः सतो विचारादावपि बहि म्यादावपि न लभ्यं गंतुमिति । अनुबद्धवैरे इयं वाग्यतना अस्मदीया मुनिवृषभा भोजने सूत्रे उपलक्षणमेतत् अर्थे वा पठंतोपि मंडल्यां नियोजयंति, एतच्च तव दुष्करमिति, अधुना भिक्खवाहिराणयणं पूच्छित्तविउस्सग्गे इति त्रीणि द्वाराणि व्याख्यानयति ॥
अलसं भणंति बाहिं जइ हिंडसि अम्ह एत्थ बालादी, पच्छित्तं हाडहडं श्रवि उसग्गो तहा विगई। भा० ९६ ॥
अलसं प्रतिभणंत्याचार्या अस्माकमत्र क्षेत्रे बहवो बालादयस्ते च भिक्षां न हिंडते ततो यदि बहिर्भिक्षां हिंडसे तर्हि तिष्ठ, अन्यथा व्रज स्थानांतरमिति, निर्द्धर्माणं प्रति पुनरिदं वदंति अस्माकं स्तोकेपि दुःप्रमार्जनादौ कृते प्रायश्चित्तं हाडहडं | देशीपदमेतत् तत्कालमित्यर्थः दीयते, अन्यथा मूलत एव सामाचारीविलोपप्रसक्तेः, विकृतिलंपटं प्रति पुनरियं वाग्यतना योगवाहिनो अयोगवाहिनो वाऽस्माकं गच्छे विकृतेरव्युत्सर्गोऽनुत्कलनं भवांश्च दुर्बलशरीरो नवक्षुरिब पानीयेन विकृत्या पाल्यस्वभावस्तस्मादन्यत्र प्रयाहीति, यत्र चोदक आह । तत्थ भवे मायमोसो एवं तु भवे णजवं तस्स, वुत्तं च उज्जूभूते सोही तेलोकदंसीहिं ॥ भा०९७ ॥
।
For Private and Personal Use Only